"माक्स् म्युलर्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८६:
 
==मरणं मरणोत्तरघटनाः च==
१८९८ तः म्याक्स्मुल्लरम् आनारोग्यं बाधते स्म। अक्टोबर् २८ १९०० तमे दिने सः दिवङ्गतः<ref name="gifford_bio" />तस्य मरणानन्तरं आक्स्फर्ड् विश्वविद्यालये इतिहासः, उत्खननशास्त्रम्, भाषासास्त्रं साहित्यशास्त्रं, भारतीयधर्मशास्त्रं च पठितुं स्मारकनिधिः स्थापितः। <ref>[http://www.orinst.ox.ac.uk/general/trust_funds/max_muller_memorial_fund.html ''Max Müller Memorial Fund''] {{Webarchive|url=https://web.archive.org/web/20110103023849/http://www.orinst.ox.ac.uk/general/trust_funds/max_muller_memorial_fund.html |date=3 January 2011 }}. Faculty of Oriental Studies, University of Oxford.</ref>भारते गोथे संस्थायाः म्याक्स् मुल्लर् भवनम् इति पुनर्नामकरणमं अभवत्। नवदेहल्यां म्याक्स्मुल्लर् वीथी च नामाङ्किता। <ref>[http://www.goethe.de/ins/in/lp/uun/mxm/enindex.htm About Max Mueller]. Goethe-Institut / Max Mueller Bhavan.</ref>मुल्लरस्य जीवनचरित्रम् लोरेन्स् वान् डेन् बासेन लिखितम्। तच्च २००२ तमे वर्षे प्राकाशतां नीतम्। निराद् जौधरिणा अपि १९७४ तमे वर्षे म्याक्स्मुल्लर् विषये किञ्चन पुस्तकं प्रकाशितम्।{{citation needed}}
१८९८ तः म्याक्स्मुल्लरम् आनारोग्यं बाधते स्म। अक्टोबर् २८ १९०० तमे दिने सः दिवङ्गतः<ref name="gifford_bio" />
तस्य मरणानन्तरं आक्स्फर्ड् विश्वविद्यालये इतिहासः, उत्खननशास्त्रम्, भाषासास्त्रं साहित्यशास्त्रं, भारतीयधर्मशास्त्रं च पठितुं स्मारकनिधिः स्थापितः। <ref>[http://www.orinst.ox.ac.uk/general/trust_funds/max_muller_memorial_fund.html ''Max Müller Memorial Fund''] {{Webarchive|url=https://web.archive.org/web/20110103023849/http://www.orinst.ox.ac.uk/general/trust_funds/max_muller_memorial_fund.html |date=3 January 2011 }}. Faculty of Oriental Studies, University of Oxford.</ref>भारते गोथे संस्थायाः म्याक्स् मुल्लर् भवनम् इति पुनर्नामकरणमं अभवत्। नवदेहल्यां म्याक्स्मुल्लर् वीथी च नामाङ्किता। <ref>[http://www.goethe.de/ins/in/lp/uun/mxm/enindex.htm About Max Mueller]. Goethe-Institut / Max Mueller Bhavan.</ref>मुल्लरस्य जीवनचरित्रम् लोरेन्स् वान् डेन् बासेन लिखितम्। तच्च २००२ तमे वर्षे प्राकाशतां नीतम्। निराद् जौधरिणा अपि १९७४ तमे वर्षे म्याक्स्मुल्लर् विषये किञ्चन पुस्तकं प्रकाशितम्।{{citation needed}}
 
==कृतयः==
"https://sa.wikipedia.org/wiki/माक्स्_म्युलर्" इत्यस्माद् प्रतिप्राप्तम्