"माक्स् म्युलर्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७७:
१८७५ तमे वर्षे बेवेरियन् माक्सिमिलियन् आर्डर् फआर् सैन्स् आर्ट् पुरस्कारेण सम्मानितः<ref>[[#GMuller|Müller (1902)]], p. 503</ref>
 
१८९६ तमे वर्षे [[इङ्ग्लेण्ड्]]देशस्य प्रिवि कौन्सिल् सदस्यः अभवत्।<ref>London Gazette |issue=26754 |date=30 June 1896 |page=3767</ref>
 
==वैयक्तिकजीवनम्==
"https://sa.wikipedia.org/wiki/माक्स्_म्युलर्" इत्यस्माद् प्रतिप्राप्तम्