"माक्स् म्युलर्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४१:
 
==शैक्षिकजीवनम्==
१९५० तमे वर्षे म्याक्स् मुल्लरः आक्स्फर्ड् विश्वविद्यालये आधुनिकयुरोपियन्भाषाविभागे आचार्यः अभवत्। थामस् गैस्फोर्डस्य सूचनानुसारं सः एम्. ए पदवीमपि प्राप्तवान्। क्रिस्ट् चर्च् विद्यालयस्य सदस्यः अभवत्। १८५८ तमे वर्षे सः आल् सोल्स् विद्यालयतः आजीवनविद्वद्धनसाहाय्यं च प्राप्तवान्।<ref>[[s:Max Müller, Friedrich (DNB01)|Dictionary of National Biography, 1901 supplement]].</ref>१८६० तमे वर्षे बोडन् प्रोफेसर् आफ् संस्कृत् इति निर्वाचने सः पराजितः।<ref>https://en.wikisource.org/wiki/Max_M%C3%BCller%27s_submission_to_the_members_of_Convocation_of_the_University_of_Oxford,_1860</ref> एतेन माक्स्मुल्लरः खिन्नः आसीत्।<ref>[[#GMuller|Müller (1902)]], pp. 241–242</ref>मुल्लरः तस्य विरोधिनः मोनियर् विलियम्सस्य अपेक्षया अर्हतायां वरिष्ठः आसीत्। परन्तु तस्य विशालः देवतावादः, मार्टिन् लूथरस्य अनुयायित्वं, [[जर्मनी]]जातत्वम्, भारतदर्शनराहित्यं च पराजये कारणानि अभूवन्। सः निर्वाचनानन्तरं मात्रे पत्रं लिखितवान्। तत्र सर्वे उत्तमाः जनाः सर्वानुमतेन मह्यं मतं किञ्च दत्तवन्तः, परन्तु सामान्याः मम अपजये कारणानि अभवन् इति उल्लिखितवान्।<ref>[[#GMuller|Müller (1902)]], p. 244</ref>
{{wikisource|Max Müller's submission to the members of Convocation of the University of Oxford, 1860|Max Müller's submission for the Boden Professorship election}}
१९५० तमे वर्षे म्याक्स् मुल्लरः आक्स्फर्ड् विश्वविद्यालये आधुनिकयुरोपियन्भाषाविभागे आचार्यः अभवत्। थामस् गैस्फोर्डस्य सूचनानुसारं सः एम्. ए पदवीमपि प्राप्तवान्। क्रिस्ट् चर्च् विद्यालयस्य सदस्यः अभवत्। १८५८ तमे वर्षे सः आल् सोल्स् विद्यालयतः आजीवनविद्वद्धनसाहाय्यं च प्राप्तवान्।<ref>[[s:Max Müller, Friedrich (DNB01)|Dictionary of National Biography, 1901 supplement]].</ref>१८६० तमे वर्षे बोडन् प्रोफेसर् आफ् संस्कृत् इति निर्वाचने सः पराजितः। एतेन माक्स्मुल्लरः खिन्नः आसीत्।<ref>[[#GMuller|Müller (1902)]], pp. 241–242</ref>मुल्लरः तस्य विरोधिनः मोनियर् विलियम्सस्य अपेक्षया अर्हतायां वरिष्ठः आसीत्। परन्तु तस्य विशालः देवतावादः, मार्टिन् लूथरस्य अनुयायित्वं, [[जर्मनी]]जातत्वम्, भारतदर्शनराहित्यं च पराजये कारणानि अभूवन्। सः निर्वाचनानन्तरं मात्रे पत्रं लिखितवान्। तत्र सर्वे उत्तमाः जनाः सर्वानुमतेन मह्यं मतं किञ्च दत्तवन्तः, परन्तु सामान्याः मम अपजये कारणानि अभवन् इति उल्लिखितवान्।<ref>[[#GMuller|Müller (1902)]], p. 244</ref>
१८६८ तमे वर्षे मुल्लरः आक्स्फर्ड् विश्वविद्यालयस्य प्रथमः तौलनिकतत्त्वशास्त्रविभागस्य प्रथमः आचार्यः अभवत्। एतं पदं सः बहु इष्टवान्। १८७५ तमे वर्षे निवृत्तः अपि सः आमरणं तत्कार्यम् अकरोत्। <ref>{{cite book|title = The Harmsworth Encyclopaedia: Everybody's Book of Reference : containing 50,000 articles, profusely illustrated, Volume 6|author = George Sandeman|publisher = The Amalgamated Press|page = 4042|url=https://books.google.com/?id=2oRRAAAAYAAJ|date = 1907*}} </ref>
 
"https://sa.wikipedia.org/wiki/माक्स्_म्युलर्" इत्यस्माद् प्रतिप्राप्तम्