"तमिळनाडुराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११४:
 
== स्वतन्त्रभारते तमिळ्नाडु ==
[[१९४७]]तमे वर्षे [[भारतम्|भारतस्य]] स्वतन्त्र्यप्राप्तेः अनन्तरं “मद्रास् प्रेसिडेन्सी” “मद्रास् स्टेट्” अभवत् । तस्मिन् समुद्रतीरस्थः [[आन्ध्रप्रदेशः]] , [[ओरिस्सा]]याः [[गञ्जां मण्डलम्]] [[कर्णाटकम्|कर्णाटके]] [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलपर्यन्तं ]], [[केरळम्|केरळस्य]] केचन भागा: च अन्तर्भूता: आसन् । [[१९६९]] तमे वर्षे [[भारतम्|भारतस्य]] भाषानुसारविभजनसमये “मद्रास् स्टेट् “ इति नाम “तमिळ्नाडु” इति परिवर्तितम्। तस्यार्थ: तमिळ्देश: इति ।
 
== शासनं , निर्वहणञ्च ==
"https://sa.wikipedia.org/wiki/तमिळनाडुराज्यम्" इत्यस्माद् प्रतिप्राप्तम्