"धातुविमर्शः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः ७:
 
संस्कृतवाङ्‌मये पाणिने: शब्दानुशासनं पञ्चभि: अवयवै: परिपूर्णं समुपलभ्यते। पाणिनीयव्याकरणसम्प्रदाये य: धातुपाठ: पठनपाठनयो: समुपयुज्यते स: पाणिनिप्रोक्त: इति बहुभि: वैयाकरणै: मन्यते। यद्यपि न्यासकार: जिनेन्द्रबुद्धि: पाणिनीयसम्प्रदाये प्रचलितधातुपाठस्य पाणिनिप्रोक्तत्वं नैव स्वीकरोति। किञ्च व्याकरणशास्त्रेतिहासकारा: अन्ये च विद्वांस: जिनेन्द्रबुद्धे: मतमेतन्नाद्रियन्ते । सम्प्रति पाणिनीयधातुपाठनाम्ना प्रसिद्ध: धातुपाठ: पाणिनिना प्रोक्त: इत्येव सिद्धान्त: मन्यते।
 
पाणिनीय धातुपाठेन वर्गाः इति:-
<poem>
1. भ्वादि (भू + आदि)
2. अदादि (अद् + आदि)
3. जुहोत्यादि
4. दिवादि
5. स्वादि
6. तुदादि
7. रुधादि
8. तनादि
9. क्र्यादि (क्री + आदि , न तु कृ + आदि )
10.चुरादि
</poem>
 
==एतानि अपि पश्यतु==
"https://sa.wikipedia.org/wiki/धातुविमर्शः" इत्यस्माद् प्रतिप्राप्तम्