"पाणिनिः" इत्यस्य संस्करणे भेदः

लेखनाशुद्धिः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
1
पङ्क्तिः २८:
 
संस्कृतभाषायाः प्राचीनाः वैयाकरणाः नामभिः स्तूयन्ते यथा-
:'''इन्द्रश्चन्द्रः काशकृत्स्नाऽपिशलाः शाकटायनः ।'''
:'''पाणिन्यमरजैनेन्द्रा इत्यष्टौ शाब्दिका मताः ॥'''
 
इत्यष्टसु शाब्दिकेषु अष्टम एव पाणिनिः वर्तते । <br />
स्वतः पूर्वान् वैयाकरणान् पाणिनिः स्वस्य "अष्टाध्यायी" इत्येतस्मिन् ग्रन्थे अन्यान्यव्याकरणप्रक्रियानिरूपणसूत्रेषु स्मरति, यथा- "ऋतो भारद्वाजस्य"७/२/६३. "लोपः शाकल्यस्य"८/३/१९. "त्रिप्रभृतिषु शाकटायनस्य"८/४/५०. "वा सुप्यापिशलेः"६/१/९२. इत्यादि ।
 
पाणिनिः भगवान् व्याकरणशास्त्रस्य केन्द्रविन्दुर्मतः । यद्यपि तत्पूर्वमपि दश पाणिनिस्मृता दश अनपेक्षिताः षोडशेति षड्विंशतिराचार्याः सन्त्येव व्यकिरणशास्त्रप्रवक्तारस्तथाऽपि भगवतः पाणिनेः व्यकरणशास्त्रकेन्द्रविन्दुत्वं विलेंसत्येव तदुपस्थापनप्रावीण्येन । पाणिनिह भगवान् सर्वाणि प्रचलितव्याकरणशास्त्रीणि समालोच्य विशदमपि शब्दप्रयोगविषयमुपसमाहृत्य व्याकरणसूत्राणि प्रणिनायं यत्र निखिलमेव संप्रपञ्चं शब्दानुशासनमात्मसाभूतमस्ति । तस्यः । हि व्याकरणसंहिता अष्टाध्यायी नामा प्रसिद्धाऽस्ति । यद्यपि आपिशलव्याकरणं . पाणिनेरुपजीव्यमासीत् यथा हरदत्तः सङ्कतयति तथापि तस्य मौलिकत्वम'क्षुण्णमविहतञ्चास्त्येव ।
 
== नामान्तराणि ==
तादशस्य महामुनेः परिचयः सम्यक्तया नैवोपलभ्यत इति सुमहत्कष्ट” दटमं । स हि पाणिन-पाणिनि-पणिपुत्र-दाक्षीपुत्र-शालङ्किशालातुरीय-आहिका
दैरपि अभिधीयते। यथाऽऽह त्रिकाण्डशेषे पुरुषोत्तमः - पाणिनिस्त्वाहिको दाक्षीपुत्रः शालङ्किपाणिनौ । शालोतरीयः - यथा च वैजयन्तीकोशे - ‘शालातुरीयको दाक्षीपुत्रः पाणिनिराहिकः । पाणिनीयशिक्षाया याजुषपाठे - दाक्षीपुत्रः पाणिनेयो येनेदं व्याहृतं भुवि । यथा च यशस्तिलकचम्पूग्रन्थे - "पाणिपुत्र इव पदप्रयोगेषु”। तत्र पाणिनः ‘पणिन्' शब्दात् अणि गाथिविदपिकेशिगणिपणूिनश्च' इति । प्रकृत्या सिध्यति । अर्थश्चास्य पणिनः अपत्यमिति । पाणिनिस्तु पणिनोऽपत्य‘मिति पणिन् शब्दाद् बाह्वादियश्च<ref>६।४।१५३</ref> इतीर् । केचित् पणिनोऽपत्य पाणिनस्तस्यापत्य युवेति पाणिनिरिति । अत्र प्रथममेव मतं समीचीन दश्यते । किञ्च प्रकरणेषु पाणिनः पाणिनिश्चोभावेण गोत्ररूपेण स्मृतौ स्तः । यदि द्वितीयमतमवलम्व्यते तदा पाणिन इत्यस्मान्निष्पन्नस्य पाणिनिशब्दस्य गोत्ररूपेण नैवोल्लेखः स्यात् ।
 
पाणिनेय इति तु ‘पणिन्' शब्दात् ‘शुभ्रादिभ्यश्च' इति अपत्यार्थं ढकि सिध्यति । पाणिपुत्र इति तु पाणिनः पुत्र इति षष्ठीतत्पुरुषे नलोपे सिध्यति । दाक्षीपुत्र इति तु दक्षस्यायत्यं स्त्री दाक्षी तस्याः पुत्र इति ।
 
'''‘सर्वे सर्वपदादेशाः दाक्षीपुत्रस्य पाणिनेः ।'''<ref>महा०:१।१।२०</ref>
 
'''दाक्षीपुत्रवचोव्याख्यापटुर्मीमांसकाग्रणीः ।'''
 
'''<nowiki/>'शङ्करः शाङ्करी प्रादाद्दाक्षीपुत्राय धीमते ।।'''
 
शालङ्किः इति तु पितृव्यपदेशजं नामेति केचित् । अस्य व्युत्पत्तिरपि, बहुधा कल्पिताऽस्ति । पैलादिगणे शालङ्किः पठ्यते तेन शलङ्कुरित्यस्य पाठेसामथ्र्थात् शलङ्कादेशस्तत्मादिम् इति केचित् । शालातुरीय इति शलातुरसम्बद्धत्वात् । शलातुरोऽभिजनोऽस्येति कूदीशलातुर-वर्मती-कुचवाराड्ढक्छण्ढञ्यकः<ref>४।३।९४</ref> इति छणि सिध्यति । तत्प्रयोगश्च यथा -
 
‘राज्यशा (सा) लातुरीयतन्त्रयोरुभयोरपि निष्णातः (ध्रुवसेनप्रशस्त्रो) ‘शालातुरीयपदमेतनुक्रमेण,<ref>काव्यालङ्कारे ६/६२</ref> ‘शालातुरीयस्तत्र भवान् पाणिनिः' (गणरत्नमहोदधौ)
 
आहिक इति तु अहौ (अहिधरे) भक्तिर्यस्येति आहिकः ‘अचित्ताददेशकाला ठक<ref>४।३।९६</ref> इति ठगिति केचित् ।
 
== परिचयः ==
पाणिनेह गोत्रनाम पाणिनिः, पिता शलङ्कः माता दाक्षी, विशेषनाम आहिकः,. मातुलो व्याडिः स एव दाक्षिर्दाक्षायणो वा, अनुजस्तु, पिङ्गलः, आचार्यों वर्षांपाध्यायः, मातामहश्व व्यडः, निवासो वाहिकदेशः, शिष्याः कौत्सकात्यायनप्रभृतयः, निधतिथिस्त्रयोदशी, अभिजनश्च शलातुर इति पण्डिता अनुमान्ति ।
 
पाणिनी वा पाणिनिह गोत्रनामैव । यथोक्त बौधायनश्रोतसूत्रे पैङ्गलायना बैहीनरयः ‘काशकृत्स्नाः पाणिनिर्वाल्मीकिः आपिशलयः-(प्रवराध्याये) तथैव मात्स्ये‘पाणिनिश्चैव त्र्यायाः सर्व एते प्रकीर्तिता,<ref>१९७।१०</ref> तथा च वायुपुराणे‘बभ्रवः पाणिनश्च व धानजय्यारत्तथैव'<ref>९१।९९</ref> एवमेव हरिवंशेऽपि<ref>१॥२७॥४९</ref> युधिष्ठिरमहाभागो निर्दशति यद्गतानुगतिको वैयाकरणा लक्षणैकचक्षुष - नं तु लक्ष्योन्मुखाः । ते हि यथाकथमपि लक्षणानुसारेण शब्दसाधुत्वद्योतनायै . पयतन्ते । तेन ते भ्रमादेव पाणिनं पाणिनेः पितृत्वेन कल्पयन्ति स्म । पाणिन । पाणिनिस्तु गोत्रसूचकं एव यस्य प्रवर्तकः पणिन् त्वा पणिनः इति । वयमपि तमेवांनुसरामः । स हि वन्द्योऽस्माकम् ।
 
तस्य पिता शलङ्को वा शलङकुरिति महाभाष्य (नवह्निक) भूमिकायां शिवदत्तमहाभागो निश्चिनोति । शालङ्किह पाणिनेः पितृव्यपदेशजं नामेति । महाभाष्येये शालङ्केर्यून्छात्राः शालङ्का इति प्रतिपादितं दृश्यते।<ref>४।१।९०</ref> पत्यं शालङ्कायनस्तस्यापत्यं शालङ्कायनिः। कौशिकान्वये शालङ्कायन लेखो दृश्यते । ते हि खलु राजन्यः काशिकायां<ref>५।३।११०</ref> किन "किपदस्यैव पाणिनिना, सह सम्बन्धो वर्तते न वेति न सम्यञ्ज्ञातमस्माभिः।
 
तस्य माता दाक्षीति महाभाष्यस्य ‘दाक्षीपुत्रस्य पाणिनेः'<ref>१।१।२</ref> शिक्षायाः शङ्करः शाङ्करीं प्रादाद् दाक्षीपुत्राय धीमते',<ref>५६</ref> इव ज्ञायते। दाक्षी हिंदक्षस्थापत्य स्त्रीति गोत्रप्रत्ययान्तदाक्षिशब्दस्य स्त्रियां रूपम् । तेन हि पाणिनेर्माता' दक्षकुलोत्पन्नाऽऽसीदिति ज्ञायते । सैव । ‘व्याडया' इत्यप्यभिधीयते ।व्याडिशब्दों हि पाणिनिना क्रौड्यादिगणे पठितत्वात् तस्य स्त्रियां 'क्रौड्यादिभ्यश्च'<ref>४।१।८०</ref> इति ष्यङि टापि व्याड्याऽपि भवति । तस्य प्रयोगस्तु न कुत्रापि दृष्टः ।
 
'''आहिकस्तु तस्य नाक्षत्रनामेति अनुमीयते न तु तथ्यानुसारेण ।'''
 
मातुलो व्याडिरिति व्याडेः दाक्षि-दाक्षायणादिनामान्तरबोध्यत्वेनानुमीयते । पाणिनेर्माता हि दाक्षी व्याडिह दाक्षिरिति तयो भगिनीभ्रातृत्वं सम्पद्यत एव । महाभाष्ये व्याडिह दक्षिायणनाम्नोद्धतः यथा-'शोभना खलु दाक्षायुणस्यं. सङ्ग्रहस्यं कृति'।<ref>२।३।६६</ref> स हि दाक्षिनाम्नाऽपि काशिकायां<ref>६।२।६९</ref> स्मृतः । दक्षशब्दागोत्रबोधक-इन् प्रत्यये दाक्षिर्भवति तथैव तस्मादिनन्तत्वात्फकि दाक्षायणश्च ।
 
तस्य हि पिङ्गलाचार्योऽनुजः । कात्यायनीय-ऋक्सर्वानुक्रमण्याः वृत्तिकारः । षड्गुरुशिष्यो वेदार्थदीपिकायां छन्दःशास्त्रस्य प्रवक्तारं पिङ्गलं पाणिन्यनुजे मन्यते । यथोक्त' 'तथा च सूत्र्यते भगवता पिङ्गलेन पाणिन्यनुजेन ‘क्वचिन्नवकाश्चत्वारः इति परिभाषा ।'
 
तथैव पाणिनीयशिक्षाप्रकाशे उक्तम् -
 
‘ज्येष्ठभ्रातृभिर्वहितो व्याकरणेऽनुजस्तत्रं भवान् पिङ्गलाचार्यस्तन्मतमर्नु भाव्य शिक्षां वक्तुं प्रतिजानीते' इति । पाणिनेः आचार्यस्तु वर्षांपाध्यायः। नन्दकाले हि पाटलीपुत्रे वर्षांपवर्ष नामान विचक्षणावास्तामिति कंथासरित्सागरतो ज्ञायते । यद्यपि पाणिनिता स्वाचार्यः कुत्रापि नामग्राहं नैव स्मृतः केवलम् ‘आचार्याणाम्' इत्येवोंपन्यस्तमु, ... तथापि पाणिनेः पाटलीपुत्रे अध्ययनं तु राजशेखरोऽपि सङ्ख्तयति । यथोक्त काव्यमीमांसायां -
 
‘श्रूयते हि पाटलीपुत्रे शास्त्रकारपरीक्षा-अंत्रोवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः वररुचिः पतञ्जलिः इह परीक्षिताः ख्यातिमुपजग्मुः' इति । कथासरित्सागरेऽप्युक्तम् -
 
'''अथ कालेन वर्षस्य शिष्यवर्गों महानभूत् ।'''
 
'''तत्रैकः पाणिनिर्नाम जडबुद्धितरोऽभवत् ।।'''<ref>१।४।२०</ref> इति ।
 
कथाप्रसङ्गश्चेत्थम् - पाटलीपुत्रे हि वर्षाचार्यस्यानेके शिष्या आसन् । तेषु पाणिनिर्नाम मूढमतिः ' सर्वैस्तिरकृतो गुरुपत्न्युपदेशेन तपस्तप्तु' गोपर्वतं जगाम । यथोक्त स्कन्दे -
 
'''गोपर्वतमिति स्थानं शम्भोः प्रख्यापितं पुरा।'''
 
'''यत्र पाणिनिना लेभे वैयाकरणिकाग्रचता।।''' इति ।
 
तत्र हि स महेश्वरमाशुतोषं तपसा प्रसाद्य तत्कृपया कृत्स्लं व्याकरण लेभे । यथोक्त पाणिनीयशिक्षायां -
 
'''येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।'''
 
'''कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।''' इति ।
 
ततश्च लब्धविद्यः स पाटलीपुत्रमागत्य मुखे, सर्व विनिवेद्य के सञ्जातः । अथ च वररुचिनामा तस्य सहाध्यायी ते शास्त्रचर्चा माजुहाव । प्रवृत्ते च शास्त्रार्थे यदा पाणिनिः पराजयद्वारि समुपस्थित भगवता शङ्करेण गगने महान् हुङ्कारः कृतो येन वररुचिर्हतप्रभः स पाणिनिश्च विजयमवाप । ततश्च खिन्नो वररुचिरपि तपस्तप्तुं हिमाल दाराधितः शम्भुः स्वल्पेनैव कालेन । ततश्च लब्धकृत्स्नव्याकरणः स पुनः पाटलीपुत्रमाजगाम । तदा पाणिनिसूत्राणि सम्प्रचलितानि आसन् । वर । तत्रानुक्तदुरुक्तपक्षमवलम्ब्य वातिकानि प्राणिनायेति ।।
 
दण्ड्याचार्योऽपि अवन्तिसुन्दरीकथायां वर्षोंपवर्षयोः पाटलीपुत्र ऽव वर्णयति किन्तु स पाणिनि नैव स्मरति तत्र । सप्तत्यधिकनन्दस्थितिक भागवतानुसारेण कलिगतपञ्चसहस्रवर्षाण्यभितोऽनुमीयते, अर्थात् विक १९७५ मितवर्षमभितोनन्दकालो मतः । यथोक्त तत्र -
 
'''आरम्य भवतो जन्म यावन्नन्दाभिषेचनम् ।'''
 
'''तावद्वर्षसहस्र तु शतं पञ्चदशोत्तरम् ।''' इति ।
 
भवतो नाम परीक्षितः । कलियुगारम्भश्च यथा -
 
'''यस्मिन् कृष्णो दिवं यातस्तस्मादेवापरेऽहनि ।'''
 
'''प्राप्तं कलियुगमिति प्रवदन्ति विचक्षणाः।।'''
 
कृष्णो हि भगवान् पञ्चविशोत्तरशतवर्षाणि पृथिव्यां स्थित्वा महाभारतयुद्धात् षट्त्रिंशद्वर्षानन्तरं दिवमारुरोहेति महाभारताज्जायते । परीक्षतो हि - जन्म महाभारतयुद्धाद्दशमे मासि सज्जातमित्यपि तत्रैवोक्तम् । द्रौण्यस्त्रपीडितो हि सः प्रथमं मृत एव जीनं लेभेऽनन्तरञ्च भगवता योगबलेनांज्जीवित इत्यप्ति तत्रैवोक्तम् । ततश्च षट्त्रिंशद्वर्षपर्यन्तं युधिष्ठिरो महीं शशास । कृष्णे चे . दिवमारूढे सोऽपि परीक्षितं राज्ये निवेश्य महाप्रस्थानाय प्रवृत्त इति परीक्षिज्जन्मकलियुगप्रारम्भान्तरांले पञ्चत्रिंशद्वर्षाणामन्तरमासीदिति । नन्दकाले वर्षोंपवर्षयोः स्थितिनिरूपणाय युधिष्ठिरमहाभागः किमर्थं नोद्यत इत्यज्ञातमेवास्माकम् । स हि नन्दकालमपि विक्रमार्कात्पञ्चदशशतवर्षपूर्वमेव कथयति वा षोडशशतबर्षपूर्वमात्रम् । वस्तुतस्तु कलिगत ३०५५ मितवर्षायभितौ नृपविक्रमार्क आसीत्, नन्दश्च कलिगताशीत्यधिकसहस्रवर्षाण्यभितः । तेने ३०५५ सङ्ख्यातः १०८० सङ्ख्यायाः सन्धाने १९७५ सङ्ख्याऽवशिष्यते । तेन हि नन्दस्थितिकालो विक्रमपूर्वाद्वितीयसहस्राब्दीमभितः ।
 
अपरेतु महेश्वरमेव पाणिनेरु मन्यन्ते । परन्तु न तत्र किञ्चिदपि प्रमाणम् । तेन पाणिनेराचार्यस्य नाम सन्दिग्धमेवेति युधिष्ठिरमहाभागमतम् । वयन्तु वर्षाचार्य पाणिनेराचार्यत्वेन स्वीकरणे न् कामप्यापत्तिमनुभवामः ।, बर्षाचार्यों हि ऐन्द्रव्याकरणस्यानुयायी आसीत् । 'गङ्गाका' इति प्रयोगः सम्भवति पौरन्दरमतमनुसरति स्म। यत एव पाणिनिना ‘आदाचार्याणां<ref>७॥३॥४९</ref> इति सूत्रं पठितम्, बहुबचनान्तपदनिर्देशेन गुरुश्च स्मृतः । बहुवचनान्ताचार्यपदेन गुरोः स्मरणपरम्पराऽतिप्राचीना लन्धप्रसरा च दृश्यते । पदमज्जर्यामप्युक्तम् -
 
'''आचार्यस्य पाणिनेर्य आचार्यः स इहाचार्यः, गुरुत्वाद्वहुवचनम् ।''' इति ।
 
एवमेव दीर्धादाचार्याणां<ref>८।४।५२</ref> इति सूत्रेऽपि स तथैव स्मरति गुरुम् । गुरुमते दीर्घात्परस्य यरो न द्वित्वं पाणिनिमते तु द्वित्वमेव । यथा । दात्र, दात्त्रम् । अनेनाऽपि तेस्य वर्षाचार्यों गुरुरासीदिति वक्तुं शक्यते । तस्य मातामहो व्यड़ इत्यनुमीयते । तथाकल्पने व्याडेस्तस्य मातलत्वकैल्पनैवं प्रमाणम्। प्रायशो वैयाकरणा हि शब्दसिद्धिमेवेच्छन्ति तथ्यमपास्यापि । ते हि व्याडिपदं व्यडपदागोप्रत्यययोगेन सम्पन्नं मन्यन्ते ‘अत इज' [४।१।९५ ) इति सूत्रबलात् । तेनैव व्यडो हि पाणिनेर्मातामह इति कल्पितः । यदि व्याडिपदस्य अन्यथाऽपि सिद्धिः सम्भवति यथा विपूर्वका अडधा. रौणादिके णिप्रत्ययेऽपि व्याडिरेव सिध्यति यथा सादिः, तदा व्यस्य कल्प स्वस्यामेव पर्यवस्यति । तथापि युधिष्ठिरमहाभागसदृशा विचक्षणास्तव ‘र्थथन्त्यंत एवास्माकमप्यभिष्टमेव व्यडो हि पाणिनेर्मातामह इति ।
 
== जन्मकर्मभूमिः ==
पाणिनेर्देशविषये पण्डिता नैकमत्यं भजन्ते । केचिद्धि ‘तूदीशल ‘रवर्मतीकूचवाराड्ढक्छण्ढंञ्यकः<ref>४।३।९४</ref> इति पाणिनीये सूत्रे उल्लि, शलातुरग्राममेव पाणिनेर्जन्मभूमित्वेन गृह्णन्ति । किन्तु तन्न शोध यतः शलातुरात्तु पूर्वसूत्रानुसारेणाभिजनेऽर्थे एव छण्प्रत्ययो भवति न । निवासेऽर्थे। महाभाष्ये<ref>४।३।९०</ref> अभिजननिवासयोर्भेदं स्पष्टमेव निरू तम् यथा अभिजनो नाम यत्र पूर्वैरूषितं निवासो नाम यत्र सम्प्रत्युच्यत इत्येतेन यदि पाणिनिः शालातुरीयस्तदापि शलातुरस्तस्य पूर्वजवासभूमिरेव । तस्यैव, । तस्य निवासविषये तु न किञ्चिदपि इदमित्थन्तया वक्तुं पा युधिष्ठिरो' महाभागो हि पाणिनीये ‘उदक् च विपाशः'<ref>४।२।७४</ref> त ‘वाहिकग्रामेभ्यश्च'<ref>४।२।१७</ref> सूत्रे समाधृत्य पाणिनेर्वाहिकदेशवासिन मनुमाति । किन्तु तथामतेऽपि विप्रतिपत्तयः सम्भवन्ति । पाणिनीयसूत्रेषु त वान्येऽपि ग्रामाः स्मृता दृश्यन्ते येषु कतमः पाणिनेरभिमत इति न शक * तत्वंतो निरूपयितुम् । यथा काश्यादिभ्यष्ठनिठौ।<ref>४।२।११६</ref>
 
शीनरेषु<ref>४।२।११८</ref> मद्रवृज्योंः कन्<ref>४।२।१३१</ref> कच्छादि<ref>४।२।१३३</ref>, मद्रेभ्योऽबू,<ref>४।२।१०८</ref> इत्यादिः । एवञ्च से ग्राम - जनपददेशांश्च स्मरति । यथा ग्रामजनपदैकदेशादठञौ<ref>४।३।७</ref> इत्यत्र । ग्रामं जनपदञ्च, नगरात्कुत्सनप्रावीण्यंयोः<ref>४।२।१२८</ref> इत्यत्रं नगर । प्राचां देशे<ref>१।१।७५</ref> इत्यत्र देशं राष्ट्रवारपाराद्धखौ<ref>४।२।९३</ref> इत्यत्र राष्ट्र राजन्वान् सौराज्ये<ref>८।२।१४</ref> इत्यत्र राज्यं राजानञ्च, मो रोजि संमः क्वौ<ref>८।३।२५</ref> इत्यत्र सम्राज्य, महाराजाड् ढङ्<ref>४॥३॥९७</ref> इत्यत्र महाराजम् । एवमेव स प्राच्यौदीच्यदाक्षिणात्यप्रदेशानपि जानाति । तथापि ‘उदक् च विपाशः' इति सूत्रेण तस्य विपाश उत्तरकूलस्थकूपनिमित्तकप्रयोज्यः स्थानीयशब्दानपि जानातीति अवश्यमेव तेन तत्प्रदेशवासिना भाव्यमिति प्रबलस्तर्कः । तत्रापि स ‘रोणी'<ref>४।२।७८</ref> इति सूत्रं विशेषेण पृथगेमेवे पठति । सम्भवति रोण्या सह तस्य विशेषपक्षपातः । सामान्यसङ्ग्राही गणपाठी 'चाचार्य एकमेव शब्द तथा स्मरतीति तत्र हेतोः सम्भावना न तथा तथ्यहीना ।
 
केचिद्धि पाणिनि गौडियमप्यामनन्ति किन्तु तच्चिन्त्यमेव यतः स प्राच्यदेशप्रयुक्तशब्देषु स्वकीयामसहमति जनयति 'प्राचा' इति पदोल्लेखेन । तथैव नेपालेषु। पश्चिमाञ्चलक्षेत्रे ‘पणेना' संज्ञकः कश्चिदुग्रामः सम्प्रत्यपि अस्तित्वं भजते । जैनो कथयन्ति यदेतत्परिसरभूमिरेव पाणिनेर्जन्मकर्मभूमिरिति । तदपि चिन्त्येमेव यतो यदि स औदिच्यो भवेत्तदा स<nowiki>''</nowiki> काशकृत्स्नमवश्यमेव स्मरेत् । अर्पचे से ।। शब्दानामौदीच्यरूपेषु स्वकीयामसहमति दर्शयति उदीचा' इति पदव्यवहोरण। यदि स स्वयमेवौदीच्यो भवेत्तदा कथं स उदींचां मतं वैकल्पिकत्वेन गृह्णीयात् । तेनाऽस्य शलातूरवाहिकादिप्रदेशभवत्वमपि नैव सिध्यति । यच्चः तेनं विपाश •; उदावतकूपविशेषाणां कृते' 'उदक् च विपाशः' इति सूत्र प्रणीतं तत्तस्य सूक्ष्मे क्षणशक्तेः परिचायकमेव । उक्तमेव तत्र महाभाष्यकारेण ‘महती सूक्ष्मोक्षिका है ... वर्तते सूत्रकारस्य' इति ।
 
वयन्त्वेतावदेवानुमामो यत्पाणिनेः पूर्वपुरुषाः शलातुरग्रामे प्रतिवसन्ति । * स्म । तेन हि स शलातुरीय इति संज्ञितः । तस्य पिता वा पितामहो वा । शलातुरं त्यक्त्वा केनाऽपि कारणेन काशीं गताः । तत्र व पाणिनिर्जन्म लेभे । ।।। तत्रत्य एव स प्रारम्भिकी. शिक्षामवाप्य शास्त्राध्ययनार्थं पाटलीपुत्रं गतः । । तत्र स वर्षाचार्याच्छास्त्राण्यधीतवान् । पाटलीपुत्रो हि तदानीं विद्यायाः केन्द्रस्थानमासीत् । तत्र सः गौडीयज़नसम्पर्कोणः प्राच्यप्रदेशप्रयुक्तविशिष्टशब्दानां ज्ञानमवाप । शब्दानामौदीच्यरूपं तु तस्य पितृपैतामहमेवाऽऽसीत् । स्वयञ्च मध्यदेशीयत्वास संस्कृतशब्दानां चतुदिक्षु प्रचलितेषु रूपेषु' पारङ्गत आसीदेव। यदा हि तेन माहेश्वराणि सूत्राणि ज्ञातानि तदैव स हि स्वकीयं प्रौढमनुभवं तत्र संयोज्य व्याकरणसंहितां प्रणिनायेति ।
 
== स्थितिकालः ==
यथा च पाणिनेः जन्मकर्मभूमिविषयेऽस्माकमज्ञता विद्यते तथैव तत्काल' विषयेऽपि । पाणिनिः कदाऽमूदिति विषयमवलम्ब्य सन्त्यनेके ग्रन्थाः प्रणीताः | किन्तु नैकत्रापि विदुषां संवादिता तद्विषये । महाभारतयुद्धकालात् ( कलेरा! रम्भादेकपञ्चाशद्वर्षपूर्वम् ) आरम्यं विक्रमपूर्वप्रथमशतकपर्यन्तं पाणिनेः कालोऽनुमितः पौर्वात्यपाश्चात्यविचक्षणैः । तेऽपि स्वमतसमर्थकाय वाह्यमाभ्यन्तरञ्च । साक्ष्य प्रस्तुवन्ति । तेषु हि युधिष्ठिरमहाभागो विक्रमार्गादेकोनत्रिशच्छतमितवर्षपूर्वं सत्यव्रतः २३५० वर्षपूर्वं, गोल्डस्टुकरः ६५० वर्षपूर्व, बेलबेलकरश्च ६५०' वर्षपूर्वं, भाण्डारकरश्न ६५० वर्षपूर्वं, वासुदेवशरणः ४५० वर्षांपूर्वी मैक्डोनलः ४५० वर्ष पूर्वं, मैक्समूलरः ३०० वर्षपूर्वं, वेवरः २५० विक्रमपूर्वं, कीथश्च २५० विक्रमपूर्वं पाणिनिकालमामनन्ति । कतिपयेऽन्ये मौनमाश्रयन्ते, इतरेऽनिर्वाच्यमपि मन्यन्ते । वयन्तु ज्ञानतोऽज्ञानतो वा कथासरित्सागरमेवानुसृत्य पाणिन नन्दसमकालिकमेव मन्यमानाः विष्णुपुराण-श्रीमद्भागवतप्रभृतिग्रेन्थोदितनन्दाभिषेककालमाकलय्य भगवन्तं पाणिनि श्रीमन्नुपविक्रमाकद द्विसहस्रवर्ष पूर्वभवं मन्यामहे । तत्र प्रथभं युधिष्ठिरभीमांसकमतं सङ्क्षेपतः प्रस्तूयते । युधिष्ठिरो हि महाभागः स्वमतपुष्टये सुबहनि अन्तःसाक्ष्ये समाधृतानि प्रमाणानि प्रस्तौति येषां समग्र विवेचनं तु लघुकायेऽस्मिन् ग्रन्थे न सम्भवति । केवलं तेषां सारमेवोपस्थाप्यतेऽत्र ।
 
१. पाणिनिः नन्दकालस्थितिमानिति कथासरित्सागरे यदुक्त तत्कथाकारस्य भ्रम एव । सम्भवति चैष भ्रमो बौद्धकालिकगोत्रनामव्यवहारासमुत्पन्नः स्यात् । पाणिनिवररुच्योः समकालिकत्वं कदापि न सम्भवति । तत्रापि वृररुचेः कौशाम्बेयत्वं हास्यास्पदं यतः पतञ्जलिह वातिककारं दाक्षिणात्यं मन्यते ।
 
२. आर्यमञ्जुश्रीमूलकल्पे यदुक्त 'तस्थाऽप्यन्यतमः तख्यः पाणिनिर्नाम माणवः' इति तन्न सूत्रकारपाणिनिपरम् । पाणिनिगोत्रीयः कश्चिन्माणवः स सम्भवति ।
 
३. बुद्धकालिकमख़लीशब्दस्य संस्कृतरूपं . मस्करिशब्दः पाणिनिना मस्करमस्करिणौवेंजुपरिव्राजकयोः<ref>६।१।१५४</ref> इति सूत्रे साधितत्वात् स् हि बुद्धानन्तरवर्तीति यदुक्त तदपि निराधारमेव । तत्र द्वे तथ्ये विवेचनीये प्रथमं तु मङ्खलीशब्दस्य संस्कृतरूपं मस्करी इति चिन्तनमेव भ्रान्तिमूलकं, अपरञ्च मङ्खलीशब्दस्य बौद्धद्यौतकत्वमपि निरर्थकमेव । मस्करस्तु मस्क ( गतौ ) धातोररच्प्रत्यये सिध्यति तस्यार्थश्च वेणुः मस्करी. तद्वान् परिव्राजको दण्डिसन्यासी । मङ्खलीशब्दस्तु ‘मङि' पदस्यापभ्रंश एव ।।
 
४. पाणिनिह ‘क्षुद्रमालवात्सेनासंज्ञायाम्' इति गणसूत्रे सिकन्दरपराजयिनीं क्षुद्रमालवसेनां स्मरति । तेन स तदन्तरवर्तीति वेवरमतं चिन्त्यमेव ( यतः क्षुद्रकमालवसेना तु महाभारतयुद्धेऽपि संलग्नाऽऽसीत् ।
 
५. अष्टाध्याय्यां हि इन्द्रवरु-<ref>४।१।४९</ref> सूत्र यवनस्योल्लेखों विद्यते । तेन हि पाणिनिः सिकन्दरानन्तरवर्तीति कीथमतमपि चिन्त्यमेव यतः भारतीया हि यवनमादिकालादेव जानन्ति न तु सिकन्दरोपदेशतः । यवना हि भारतीया एव ययातेवयान्यां जातस्य तुर्वसोः सन्तानानि इमे यदात्याज्ञया मूलभूमिमुत्सृज्य पश्चिमोत्तरदिशि प्रस्थितास्तन्नाम्नैव तद्देशोऽपि यूनान इति । ख्यातः । यदोस्तु यादवा जातास्तुर्वसोर्य वनाः स्मृताः इति महाभारते<ref>१।१३६।२</ref> उक्तमेव ।
 
६. यच्च ‘कुमारः श्रमणादिभिः' इति सूत्रकृतं<ref>२॥१॥७०</ref> श्रमणोंल्लेखमादाय श्रमणशब्दं च बौद्धैः सह संयोज्य पाणिनि बुद्धपश्चाद्भवं साधयितुंप्रयतितं तदपि चिन्त्यमेव यतः शतपथब्राह्मणे<ref>१४।७।१।२२</ref> एवं श्रमणस्योल्लेखो दृश्यते परिव्राट्सामान्येऽर्थे । तैत्तिरीयारण्यकेऽपि<ref>२।७।१</ref> शब्दोऽयं प्रयुक्तो दृश्यते । कुमारश्रमणे कुमारस्यार्थोऽपि न माणवकपरोऽपि तु अकृतविवाहबोधनपरः । तेन कुमारश्रमणो हि. ब्रह्मचर्यादेव संन्यस्तः।
 
७. राजशेखरस्यानुश्रुतिरप्यप्रामाणिकी. यतः प्रथमं तु स नितान्तमर्वाचीन । । आचार्यः अपरञ्च तस्य पतञ्जलेः पाणिनिसमकालिकत्वकथनञ्च नैवोपयुक्तमिति ।
 
८. पाणिनिः ‘निर्वाणोऽवाते<ref>८।२।५०</ref> इति सूत्र प्रयुक्तो निर्वाणशब्दो बातभिन्नकर्तरि सिद्धो यस्याशयः शमन मरणं वा । यथा निर्वाणोऽग्निः । निर्वाणः प्रदीपः- निर्वाणो भिक्षुरिति । यदि पाणिनिबौद्धपश्चाद्वर्ती भवेत्तदा सोऽपि निर्वाणपदं बौद्धप्रसिद्धमोक्ष ऽर्थेएव गृह्णीयात् । यः खलु मंखलीपदस्य संस्कृतरूपं स्मरति (यथोक्त कैश्चिद्वस्तुतस्तु नैव तथा) स कथं निर्वाणपदस्य मोक्षपरकमर्थं न सूचयेत् ।
 
९. बुद्धकाले 'पालीप्राकृते एव जनभाषात्वेन प्रतिष्ठिते आस्तां संस्कृतं तु शिष्टभाषमात्रमैव किन्तु पाणिनिसमये संस्कृतमेव भाषितभाषा आसीद्यस्य खलु जना भावविनिमयं कुर्वन्ति स्म । पाणिनीयव्याकरणे दैनन्दिनप्रयोशब्दानां सिद्धिरेवास्य प्रथमं प्रमाणं, अंपरञ्च भाषायामपि स्वरव्यवहारस्योल्लेखः प्रमाणम् । भाषायामचो विकल्पेन्नोदात्तत्वं,<ref>विभाषा भाषायां ६/२/८१</ref> तथा च भाषाशब्दानामपि स्वरे एव भेदो ययोस्तादृशयोः अन्न यणचं प्रत्यययोः ' पृथक्पृथग्विधानं (उदक् च विपाशः<ref>४।२।७४</ref> 'इति अञ्, अन्यत्र अण्) यदि पाणिनिकाले भाषायां स्वरस्योपयोगो न स्यात्तदा स किमर्थं अत्रोऽणश्च पृथग्विधानं कुर्वीत । यथोत्तरर्वातभिर्वैयाकरणैर्वेदिकप्रकिया-सम्बद्धसूत्राणि त्यक्तानि तथैव सोऽपि भाषायां स्वरभेदकप्रत्ययव्यवः प्रक्रिय स्थामेव न गृह्णीयात्।
 
१०. योगप्रमाणे च तदभावेऽदर्शनं स्यात्<ref>१।२</ref> इति सूत्रं पञ्चांलादि-देशवाचिशब्दानां प्रवृत्तिनिमित्तभूतक्षत्रियाणामभावे तत्तद्देशवाचकत्वं व्यवहार एव सिमायाति इति सङ्घ तयति, तादृशश्च क्षत्रियान्तकारी कालः आर्यसभ्यातायां त्रिवारमागतः परशुरामप्रयाणे महाभारत युद्ध नन्दोदये च। तत्र पाणिनः सङ्केतो नैव प्रथमकालं सूचयति तस्य, स्वयमेवाऽपि महाभारतयुद्धा तु नैव चे, तृतीयकालं. विनाशसमकालमेव तस्य निवास इति सम्बन्धज्ञानाभावसम्भवात्। तेनावश्यं द्वितीयकालमेवः तेन सङ्केतितं भवति यतश्च तस्य प्राचीनत्वं सिद्ध्यति।
 
११. शौनको योस्क स्मरति, यास्कः शौनकं कौत्सञ्च स्मरति पाणिनिः शौनकं स्मरति, शौनको ब्याडि स्मरति, व्याडिश्च पाणिनेः संग्रहं करोतीति, शौनक-यास्क-व्याङि-पिङ्गल-पाणिनि-कौत्सादीनां समकालिकत्वमेव सिध्यति । शौनको हि अधिसीयकृष्णस्य राज्यकाले आसीत् । यास्को हि महाभारते<ref>१२।३४२।७२</ref> स्मृतः । तेनैव हि तेषां महाभारतयुद्धानन्तरर्वातंतृतीयशतकमेव स्थितिकालः सम्भवति । तस्मात्पाणिनेः स्थितिकालो नृपविक्रमाक २९०० मितवर्षपूर्वः इति ।
 
प्रणम्य तं महाविचक्षणं वयमत्र प्रस्तुमः । अन्येषां मतं तु तेनैव महा-, विचक्षणेन खण्डितत्वात्तत्र नैव किञ्चिद्वक्तव्यमवशिष्टम् । तत्प्रस्तुततथ्येष्वेव यञ्चितिन्तं तदेवोत्रोपस्थाप्यते । तत्र हि कथासरित्सागरोपवणतकथोपरि वयं कृतश्रद्धाः स्मः । वररुचेः कौशम्बेयत्वमतिवादः सम्भवति अथवा सुदीर्घकालव्यवहितत्वान्महाभाष्यकारस्यापि तत्र सम्यग्दृष्टिरलब्धप्रसराऽपि सम्भवति । अथवा सम्भवति कौशाम्व्यां वररुचेर्मातृकुलम् । पाणिनिवररुच्योः समकालिकत्वं न, तथा विप्रतिपत्तिजनकम् । कौटिल्यपाणिन्योः समकालिकत्वमपि न तथाऽसाम्प्रतमुस्मद्विचारे । तद्विषये विष्णुपुराणश्रीमद्भागवतादावपि समुक्तवत्वात्।
 
द्वितीयतथ्यं न केऽपि प्रमाणत्वं स्वीकर्वन्ति। तृतीयतथ्ये एतावदेव कथनीयं यत्तथागतबुद्धो गौतमबुद्धश्च नैकव्यक्तित्वबोधकौ । तथागतो हि बुद्धो रामायणकालादपि प्राचीनस्तस्य तत्राप्युल्लेखात्। गौतमबुद्धस्तु तदपेक्षया नितान्तपश्चाद्वर्ती । तेन यदि बौद्धशब्दः कश्चित्सस्कृत | शास्त्र विशेपतः पाणिनीये व्याकरणे स्वमूलत्वेन संवदतेऽपि न स गौतमबुद्धाव. बोधकः । तेन पाणिनेः प्राचीनत्वं नैव हीयते । चतुर्थतत्वे नतमस्तकाः स्म स्वीकाराय । " एवमेव पञ्चमपक्षेऽपि । यवना हि भारतीय आर्या एवस्माकं सध्रर्माणः । । राज्यनिष्काशनानन्तरं ते हि खलुः विंर्धामणेः संञ्जात इति । पश्चाच्च काल - वशात्तैः स्वमूलमपि विस्मृतम् । भारतीयास्तु त्रुटितं स्वाङ्ग स्मरन्त्येवे एवमेव षष्ठेऽपि तथ्ये।
 
सप्तमे हि तथ्थे वयं सश्रद्धं प्रतिब्रूमो यद्राजशेखरस्यानुश्रुतिर्न तथाऽप्रामा| णिकी। तेन त्वेतावदेवोक्त पाटलीपुत्रे वर्षोंपवर्ष-पाणिनि-वररुचि-पतञ्जलि-प्रभृतयो विद्वांसः परीक्षिताः परां ख्यातिञ्च गता इति । ते हि समकालिका, आसन्निति तत्र नैवोक्तम् । तत्पंक्तिश्च यथा - श्रूयते च पाटलीपुत्रे शास्त्रकारपरीक्षा-अत्र वर्षांपवर्षाविह पाणिनिपिङ्गलाविह व्याडिः वररुचिः पतञ्जलिरिह' परीक्षिताः ख्यातिमुपजग्मुः । इति । कामं तेन उपवर्षवष पाणिनिपिङ्गलौ समकालिको स्मृतौ ‘इह' इत्यनेन पृथक्कृतत्वात् ।' तत्तु सर्वेषामभीष्टमेव उपवर्षवष हि भ्रातरौ तथैव पाणिनिपिङ्गलौ च । व्याडिः वररुचिः पतञ्जलिश्च पृथक् पृथगेवोल्लिखिताः पृथक्कालभवाः कामं तेषां स्थितिकालानुसारेण क्रमो निर्दिष्टो भवेदपि । वर्षों हि पाणिनेराचार्यस्तेन तयोरेकसभायामेव परीक्षा कथं कल्पनीया ? ते हि सर्वे स्वस्वकाले परीक्षिता इत्येव राजशेखरस्याशयोऽस्मान्मुखरयति । अपरञ्च राजशेखरस्यार्वाचीनत्वेऽपि प्रामाणिकत्वं तु मद्धध्मः । स हि खलु स्वयमेव स्वविषयस्य भारतीयविश्वकोष एव । अष्टमं तत्वं शिरसा धारयामः । नवम तथ्यं तु हृदये जनावृतेन स्वागतीकुर्मः ।
 
दशमे तथ्येऽस्माकमेतावदेव वक्तव्यमस्ति यद्यदि तत्सूत्र' तथाविधभाव- । , बोधनपरमपि तादृशः कालस्तु तृतीय एव यतः प्रभृति सर्वक्षत्रिया नितान्तमेव प्रणष्टाः। द्वितीयकाले हि युद्धे क्षत्रियास्तु मारितास्तच्च युद्ध क्षेत्रान्तकृदप्यासीदेव किन्तु तत्र त एव मृता ये खलु युद्धे समागता आसन् । तत्र वीराणामुन्मूलनमभून्नतु क्षत्रियाणामेव । तथामते सति आश्वमेधिकपर्वणि समुपवणतयुद्धस्य मिथ्यात्वापत्तिः । भीष्मस्य 'स्वे स्वे राज्येऽभिषेचय कुमारानु, यत्र च नास्ति कुमारो जातस्तत्र कुमारीमभिषेचय, यश च साऽपि न विद्यते तत्र तवंश्यमभिषेचय' इति वचनादेव तत्र सर्वक्षत्रान्तकल्पनैव निर्मूला भवतिं । महाभारतयुद्धानन्तरमपि । राष्ट्रियराज्यानि पञ्चालादीनि ' सौवीरसिन्धुप्रभृतीनि यथापूर्वमेवासन् । तृतीये हि काले क्षत्रियाः समूलं प्रणष्ट्राः नन्दो हि द्वितीय इव भार्गवः सर्वक्षत्रसंहारं | कृत्वा राष्ट्रियराज्योपहरणञ्च कृतवान् यत आरभ्य शूद्रप्राया भूपाला अभूवन्निति [[विष्णुपुराण|विष्णुपुराणा]]<nowiki/>दिषु स्पष्टमेव । विनाशसमकालमेव तन्निवासस्मृतिनँव लुप्यते हि किन्तु यत्र पञ्चालक्षत्रिया हि न सन्ति तस्य तद्योगेनाभिधान निरर्थकमेवेत्याशयेनाऽप्युक्त भवंति तथा।
 
चरमे हि शौनकस्य पाणिनिपूर्ववर्तित्वं तु प्रसिद्धमेव । महाभारतयुद्धा नन्तरं बहुकालपर्यन्तमेव भारतीयसंस्कृतिः कुष्ठितेव सञ्जाता । तदा दीर्घसत्राणी प्रवृत्तिः स्वाभाविक्येव भवति । संस्कृतभाषाया भाषितभाषात्वं जनसामान्यव्यवहारलपितत्वञ्च नन्दकालपर्यन्तमप्यासीदेव । पालिप्राकृतयोरवस्थितिरपि । वैदिककालादेवाऽऽसीदेव । तेनास्मद्विचारे तु पाणिनेः स्थितिकालो नन्दसमये । एव समीचीनो यः श्रीमन्नृपविक्रमाकद द्विसहस्रवर्षपूर्वमासीत् । पाणिनिह सिंहेन निहत इति पञ्चतन्त्रोद्धृतपद्याज्ज्ञायते । तत्रोक्त--
 
'''सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः,'''
 
'''मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् ।'''
 
'''छन्दोज्ञाननिधि जधानी मकरोबेलातटे पिङ्गल-'''
 
'''मज्ञानावृतचेतसामतिरुषां कोऽस्तिरश्च गुणैः॥''' इति ।
 
कथ्यते पाणिनिस्त्रयोदशीतिथौ प्राणान् जहौ । किन्तु कस्यामित्येनिश्चयात्सवस्वेव त्रयोदशीषु वैयाकरणा व्याकरणस्य पठनपाठनादिकर्म नैव कुर्वन्ति। पाणिनिविषये वयमेतदधिकं नैव किञ्चिपि जानीमहे ।
 
== प्रातिशाख्यपाणिनीयाष्टाध्याय्योः पौर्वापर्यम् ==
प्रातिशाख्याष्टाध्याय्योः पौर्वापर्यविषयेऽपि पण्डिताः नैकंमत्यं भजन्ते । केचन प्रातिशाख्यानि पाणिनेः पूर्ववर्तीनि मन्यन्ते अपरे तु पश्चद्वितन्यपि। तत्र प्रातिशाख्यानां पाणिनिपूर्ववतत्वसमर्थकानां मतान्यत्र प्रथममुपस्थाप्यन्ते ।
 
१. प्रातिशाख्येषु अनेकेषां पूर्वीचार्याणां मतानि नामग्राहं स्मृतानि सन्ति किन्तु न तत्रं कुत्राऽपि प्राणिनेरुल्लेखस्तद्विपरीतं पाणिनिस्मृतीनां शोकल्यशाकटायंकाश्यपगालवगार्यादीनां तत्रोल्लेखः । अनेन प्रातिशाख्यानां पाणिनेः पूर्ववतत्वं सिध्यति ।
 
२. प्रातिशाख्येषु हि षत्वणत्वादीनां प्रतिपदविधानमस्ति यस्यायन महानु श्रमोऽपेक्षितः । किन्तु पाणिनिना 'अपदान्तस्य मूर्धन्यः<ref>८।३।५५</ref> इत्यधिकारव्यवस्थया ‘इण्कोः' इत्यनुवृत्य कतिपयेषामेव व्यवस्थया षत्वविधान रषाभ्यां नो णः समानपदे', 'इत्यनुवृत्य कतिपयैरेव, सूगैर्णत्ववि मंपिकृतम् । यदि प्रातिशाख्यं हि पाणिनिपश्चाद्वति भवेत्तदा तत्रापि एष वैज्ञानिकविधिरवलम्बितो भवेत् ।
 
३. एवमेव विसर्जनीयसपादि विधानेऽपि शौनकादिप्रातिशास् .. विधिय॑वहियते पाणिनीयसूत्रषु नियमानुगमनविधिः । तेनापि प्रमा पाणिनेः पूर्ववतत्वं सिध्यति ।
 
४. शौनकीयप्रातिशाख्यस्य कारिकापद्धतिः पाणिनीयसूत्रपट प्राचीना दृश्यते । यत्रापि सूत्रपद्धतिरवलम्बिता तत्रापि तेषु पनि न्यूनतरैव वैज्ञानिकता । यथा शौनकीयं ‘समानाक्षरे संस्थाने दीर्घमेकमुमे स्त्र इति सूत्र पाणिनना ‘अकः सवर्ण दीर्घः' इत्थनेनैव साधितम् । ॐ दये एकारमकारः स्वरोदयः' इत्थेतत् ‘आद्गुणः' इत्येतेनैव ।
 
किन्तु केचित्तु तदनादृत्य प्रातिशाख्यं शौनकीयमपि पाणिनेः पश्वादन मन्यन्ते । तदनुसारेण मङ्गलविधानं संज्ञाविधानं च प्रातिशाख्ये पाणिनित व ग्रहीतम् । अपरञ्च शौनको व्याडि स्मरति पाणिनिस्त नेति ।' | तस्त्वनेके सम्भवन्ति तथ्यन्त्वेकमेव । शौनकीयप्रातिशाख्यं हि पाणिनेः पूर्ववर्येव संरचनादृष्ट्या विषयदृष्ट्या च । कानिचित्प्रातिशाख्यान पश्चाद्वतन्यपि तेषु शौनकीयं कात्यायनीयञ्च पाणिनेः पूर्ववतिये पश्चाद्वर्तीन्यपि ।
 
== पाणिनीयव्याकरणसंहितायाः वैशिष्टयम् ==
पतञ्जलिरुश्च रुद्घोषयति:: “प्रमाणभूत, आचार्यों दर्भपवित्रपाणिः शुचावकाशे पर मंहता प्रयत्नेन सूत्राणि प्रणयति स्म । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितं. -पुनरियता सूत्रेण<ref>१।१।१</ref> पाणिनीये हि व्याकरणे नैकोऽपि वर्णो निष्प्रयोजनः कुतः सूत्रमिति । । पुनरग्रे कथयति - "सामर्थ्ययोगान्न हि किञ्चिदस्मिन् पश्यामि शास्त्रे यदनर्थकं स्यात् ।" “पाणिनीयं महत् सुविहितम्'<ref>४।२।६६</ref>
 
जयादित्यो हि कथयति - महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य ( ४।२।७४ ) । अङ्गनन्दन ( इङ्गलैण्ड ) वास्तव्यो मोनिथर विलियम्स महाशयः कथयति संस्कृतव्याकरणं हि तन्मानवमस्तिष्कप्रतिभाया अद्भूततममुत्पादनं यन्न कोऽपि देशोऽद्यावधि प्रस्तोतुमशकत् । शार्मण्यदेशोद्भवो मोक्षमूलर उद्घोषयति- भारतीयार्याणां व्याकरणान्वययोग्यतो जगति कस्या अपि जातेः व्याकरणं साहित्यापेक्षया समुन्नततरमस्ति ।'
 
कोलबुकमहोदयः कथयति -
 
“व्याकरणस्य नियमा, नितान्तसावधानतया प्रणीता आसनु, तेषां प्रतिपादनरीतिश्चात्यन्तप्रतिभापूर्णाऽऽसीत्।"
 
हण्टरमहाशयस्य मते - ‘जगति यानि खलु व्याकरणानि सन्ति, तेषु पाणिनीयं हि व्याकरणमुत्कृण्टतमम् । तस्य वर्णशुद्धता, भाषाया धात्वन्वयसिद्धान्तः प्रयोगविधयश्च अद्वितीया अपूर्वाश्च । इदं हि मानवमस्तिष्कस्य नितान्तमहत्वशाली आविष्कारः। शेरवात्सकी महाशयमते-
 
‘पाणिनीयं हि व्याकरणं मानवप्रतिभायाः सर्वोत्कृष्टरचनास्वन्यतमम् । ( युधिष्ठिरमहाभागस्य संस्कृतव्याकरणशास्त्रेतिहासतः साभारम् ) पाणिनीयं हि व्याकरणमकालकमुच्यते । कालबिषयपरिभाषाशून्यत्वादिदं हि । तथा मतम् । तस्य शास्त्र हि कालोपसर्जने च तुल्यमितिं । सूत्राणां लघूकरणमेव पाणिनेर्महद्वैशिष्टयम् । सुमहद्वयाकरणशास्त्रस्य लधुभिः सूत्रैः समग्रव्याख्यानमेवास्योल्लेखनीयोपलब्धिः । सूत्राणां सुबोध्यता विषयस्य क्रमबद्धता प्रस्तुती करणस्य वैज्ञानिकता, सम्पूर्णता चास्य विशेषतास्वन्यतमाः । अत्रावलम्ब्रिताः . प्रत्याहारव्यवस्था, संज्ञाव्यवस्था, अनुवृत्तिव्यवस्था, विषयस्य यथासम्भव ।। सामान्यीकरणब्यवस्था च पाणिनीयसूत्राणां महनीयताप्रतिपादकाः । प्रत्याहाराश्च द्विचत्वारिंशदणादयप्रत्याहारसूत्राणि चतुर्दश, अइउणु प्रभुतीनि । वर्णसाहाय्येन प्रत्याहारगणना आदिरन्त्येन सहेता। संज्ञासूत्राणि शेषोध्यसखि, प्रभृतीनि संज्ञाश्च टि-द्यु-भ-घि-षट्-लुक्-श्लू-लुप्प्रभृत्यः । तत्र अचोऽन्त्यादि टि, दाधाघ्वदाप, यचि भम्, शेषोध्यसखि, ष्णान्ताः षट् प्रत्ययस्य लुक्लुलुपः, इत्यादि । एवमेव इत्-संयोग-पद-सर्वनामुस्थान-अवसान-गुण-वृद्धि-ह्रस्व-दीर्घ लुत-विभक्ति-सार्वधातुक- आर्धधातुक-कृत्--उपसर्जन-कर्तृ-कर्म-करण-सम्प्रदान अपादान-सम्बन्ध-अधिकरण-अङ्ग-उपधा--धातु-उपसर्ग-अनुनासिक-सवर्ण-संख्थासर्वनाम-अव्यय--सम्प्रसारण-प्रातिपादिक-परस्मैपद--आत्मनेपद--संहिता-अपृक्तअभ्यास-अभ्यस्त-आभ्रंडित-विभाषा-उदात्त--अनुदात्त-त्वरित-ध--निष्ठाप्रमृतयश्च । संज्ञाविषयाः । ते च यथा—इत्-उपदेशेऽजनुनासिक इत्, हलन्त्यं,आदिनि टुडवः, षः प्रत्ययस्य, चुट्स, लशक्वतद्धिते इति, संयोगः-हलोऽनन्तराः संयोगः- पदंसुप्तिङन्तं पदं स्वादिष्वेसर्वनामस्थाने, नः क्ये, सिति च, सर्वनामस्थानंशिः सर्वनामस्थानं, सुडनपुंसकस्य, अवसानं-विरामोऽवसानम्, गुणः- अङ गुणः, वृद्धि–वृद्धिरादैच, ह्रस्वदीर्घप्लुताः-ऊकालोज्झस्वदीर्घप्लुतः, विभक्तिविभक्तिश्च, प्राग्दिशो विभक्तिः, सार्वधातुकम्-तिशित्सावंधातुकम्, अर्धधातुक-आर्धधातुकं शेषः, लिट् च, लिङाशिषि, कृत्-कृदति, उपसर्जनमू-.. प्रथमानिर्दिष्टं समास उपसर्जनम्,' कर्ता-स्वतन्त्रः कर्ता, तत्प्रयोजको । हेतुश्च, कर्म-कर्तुरीप्सिततमं कर्म, तथायुक्त चानीप्सितम्, . अकथितञ्च, करणं-साधकतमं करणंम्, सम्प्रदानं-यस्मैदानं सम्प्रदानं, अपादानं-धवस. पायेऽपादानम्, अधिकरणं आधारोऽधिकरणम्, अङ्गम्-यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम्, उपधा–अलोऽन्त्यांपूर्व उपधा, धातु-भूवादयो धातवः, सनाद्यन्ता धातवः, उपसर्गः-उपसर्गाः क्रियायोगे, अनुनासिकः-मुखनासिका वचनोऽनुनासिकः, सवर्ण-तुल्यास्य प्रयत्नं सवर्णम्, सङ्ख्या सङख्या, सर्वनाम-सवदीनि सर्वनामानि,' विभाषा दिक्समासे बहुब्रीही बहुगणबतुडति, अव्ययं--स्वरादिनिपातमव्ययम्, तद्धितश्चासर्वविभक्तिः, कृन्मेजन्तः, क्त्वातो सुन्कसुन, अव्ययीभावश्च, सम्प्रसारणं-इग्यणः सम्प्रसारणम्, प्रातिपदिक अर्थवदधातुरप्रत्ययः प्रातिपदिकम्, कृत्तद्धितसमासाश्च, परस्मैपदं-लः परस्मै-पदम्, आत्मनेपदम्-तङानावात्मनेपदम्, संहिता-परः सन्निकर्षः संहिता, अव्ययीभावः–अव्ययम्, कर्मधारयः-तत्पुरुषः समानाधिकरणः कर्मधारयः, द्विगुः-सङ्ख्यापूर्वो द्विगुः, द्वन्द्वः-चायँ द्वन्द्वः, अपृक्तः-अपृक्त एकाल्प्रत्ययः, अभ्यासः-पूर्वोऽभ्यासः, अभ्यस्तम्-उमे अभ्यस्तम्, जक्षित्यादयः षट,...|| आम्र डितम्-तस्य परमाम्रोडितम्, विभाषा-नवेति विभाषा, उदात्तःउच्चै रुदात्तः. अनुदात्तः-नीचैस्नुदात्तः. स्वरितः-समाहारः स्वरितः, घः । तरप्तमपौ घः, निष्ठा-क्तक्तवतू निष्ठा, गतिः-गतिश्च, लंघु-हस्वं लघु, गुरु-संयोगे गुरु दीर्घ च, एकद्विवचने-द्वयेकयोद्ववचनैकवचनं, बहुवचनेबहुषु बहुवचनम्, सम्बुद्धिः-एकवचनं सम्बुद्धिः, आमन्त्रितमुसामन्त्रितम्, उत्तमपुरुषः-अस्मद्युत्तमः, मध्यमपुरुषः-युष्मच्छब्दसमानाधिकरणे स्थानित्यपि मध्यमः, प्रथमपुरुषः-शेषे प्रथमः, वृद्ध–वृद्धिर्यस्यांचामादिस्तवृद्धम्, त्यंदादीनि च, एड् प्राचां देशे, नदी-यूस्त्रास्यौ नदी, वाऽऽमि कृत्यः कृत्याः, इति । । एवमाद्या अन्या अपि संज्ञा व्याकरणे प्रयुक्ताः । तासु कतिपयास्तु पूर्वा चार्यैरेवोपकल्पिता, पाणिनिना यथायर्थं वा किञ्चित्संशोध्य स्वीकृताः, काश्चितु पाणिनिनैव प्रकल्पिताः । ध-घु-घि-टि-भ-षट् प्रभृतयः पाणिनिना स्वयमेव प्रर्वार्तताः संज्ञा हि नाममात्रकथनम् । उक्तमेव-साक्षाच्छंक्तिग्राहकत्वं संज्ञासूत्रत्वम् । महाभाष्येऽप्युक्त'-‘लोके तावन्मातापितरौ पुत्रस्य जातस्य सं वृतेऽवकाशे नम कुर्वाते-यज्ञदत्तो देवदत्त इति । तयोरुपचारादन्येऽपि जानन्ति यदस्ये संज्ञेति । एवमिहापि । इहैव तावत्केचिद् व्याचक्षाणा आहुः वृद्धिशब्दः संज्ञा आदेचः संज्ञिनः । इति । संज्ञाविषये इदमपि चिन्तनीयं यच्छब्दस्य स्वरूपमेवे । संज्ञि भवति न तु तत्पर्यायबोधकशब्दोऽपि यदि शब्दसंज्ञा नैव कृता चेत् ।। यथा ‘अग्नेढेक्' इत्यनेन अग्निशब्दादेव ढक् भवति न तु बह्निशब्दादपि । किन्तु वाचकशब्दग्रहणे तु सर्वेषामेव ग्रहणं भवति यथा, जनपदवाचिशब्दकथने सर्वेषामैव जनपदवाचकशब्दानां ग्रहणं भवति तदत्रसूत्र--स्वं रूपं शब्दस्यॉशब्दैः संज्ञा' इति । संज्ञाविषये एतदपि विचारणीयं यद्यदा संज्ञया यावदपेक्ष्यते तावदेवं तस्य क्षेत्र' भवति । यथा घु संज्ञया दोधा धातू एव।संज्ञया तप्तमावेव। धातु-संज्ञयी ध्रुवार्दयों का सनाद्यन्ता. एव न तु कृतन्ता अपि ।
 
एवमेव गणपाठोऽपि पाणिनेर्महद्वैशिष्टयम् । गणपाठसाहाय्यादेव प्रतिपदपाठभराद्वयाकरणं मुक्त. सल्लधु सुपाठ्यञ्च सञ्जातम् । एकप्रकृतिका शब्दा एकस्मिन् गणे पठ्यन्ते । यथा गर्गादिम्यो यज्, वाह्वादिभ्यश्च, शिवादिभ्योऽण, अर्शआदिभ्योञ्च् गणपाठेऽपि यथासम्भवं तत्प्रकृतिकशब्दाः सङ्गृहीताः भवन्ति । यत्र च तदप्यसम्भवं तत्र आकृतिगणोऽयमिति निर्देशः कृतो भवति । तस्याशयश्च गणोऽयमाकृत्यैव ज्ञातव्य इति । पाणिनीयव्याकरणे सुत्राणां षविधा व्यवस्था कृताऽस्ति । संज्ञा-परिभाषाविधि-नियम-अतिदेश-अधिकारभेदात् । उक्तमेव
 
'''संज्ञा च परिभाषा च विधिनयम एव च ।।'''
 
'''अतिंदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ।।'''
 
तत्र संज्ञा तु व्याख्यातैव । परिभाषा तु साक्षाद्विधिशास्त्रत्वात् परिग्राहकशास्त्रमेव । परितो व्यावृत्ता भाषा परिभाषा । कानिचित्परिभाषासूत्राणि यथा विप्रतिषेधे परं कार्यम्, इको गुणवृद्धी, आद्यन्तौ टकितौ, अलोपोऽन्यतरस्याम्, आदेः परस्य, ङिच्च, मिदचोऽन्त्यात्परः, षष्ठी स्थानेऽन्तरतमः, अनेकाले शित्सर्वस्य, स्वरितेनाधिकार इत्यादीनि ।
 
विधिश्चात्यन्ताप्राप्तौ प्रापकः । तेनं विधिसूशं हि अत्यन्ताप्राप्त्यर्थप्रतिपादकत्वे सति साक्षात्साधुत्वविधायकशास्त्रमेव । यथा इको यणचि, एवोऽयवायावः, आदगुणः, वृद्धिरेचि, इत्यादि । स च द्विविधः आदेशविधिरागमविधिश्च । एकस्य स्थानेऽपरस्य निवेशक आदेशो यथा जसः शी, टाङसिङसामिनात्स्याः, इणो गा लुङि इत्यादि । आगमश्च अपूर्ववर्णविन्यासः । यथा आमिसर्वनाम्नः सुट, सुट् तिथोः, ह्रस्वनद्यापो नुट्, इत्यादि । पुनश्च स नाशनिषेधभेदाद् द्विविधः । नाशो यथा लोपः शाकल्यस्य, निषेधो यथा न धातुलोप आर्धधातुके, न -पदान्ताट्टोरनाम् । । नियमश्च पाक्षिके सति एकपक्षनियामकः । तेन इतरव्यावर्तकशास्त्रमेव नियमसूत्रम् । यथा पतिः समास एव । तथैव सामान्यप्राप्तस्य विशेषावधारणमपि नियमः । यथा ‘कृत्तद्धितसमासाश्च' । अन्यधर्मस्यान्यस्मिन्नारोपणमतिदेशः । तेन सादृश्यग्राहकशास्त्रामेव अतिदेशसूत्रम् । यथा स्थानिवदादेशोऽनल्विधौं । स च कार्यनिमित्तसंज्ञारूपभेदाच्चतुविधः । यथा कर्मवत् कर्मणा तुल्यक्रियः, पुंवत्कर्मधारयः इति । कांर्यातिदेशः, गोतोणित् इति निमित्तादेशः, बहुगणवतुडति सङ्ख्या इति । संझातिदेशः, स्त्रियां च इति रूपातिदेशः । विषयप्रवर्तनमेवाधिकारः । यथोक्तम् -
 
'''कार्याकार्यनिमित्तानां पदानां यदुदीरणम् ।'''
 
'''वक्ष्यमाणार्थसंक्षेपादधिकारः स उच्यते ।''''
 
यथा अव्ययीभावः, तत्पुरुषः, तद्विताः, इत्यादि । एवञ्च वैशिष्ट्यसम्पन्नं हि पाणिनीयं व्याकरणं सर्वातिशायि सर्वग्राह्यञ्च । पाणिनीयाष्टाध्याय्यां हि अष्टावध्यायाः प्रत्यध्यायञ्चत्वारः पादोश्च प्रतिपादं सूत्राणि चेति । सूत्राणां सङ्ख्या हि ३९९६ उक्ता किन्तु साम्प्रतिके ग्रन्थे तु ३९८३ एव वर्तते । सम्भवति योगविभागमतभेदात्तथा सञ्जातं. स्यात् ।
 
पाणिनिः कथं शास्त्रोपदेशमकरोदिति विषये पण्डिताः स्वं स्वमनुमानमुच्चरुद्धोषयन्ति । केषाञ्चिन्मते आचार्येण प्रथममेव सूत्राणि पृथक्पृथगुपदिष्टानि ।। केचाञ्चिन्मतेतु स चोपदेशः संहितारूपेणाऽऽसीत् पश्चाच्च वृत्तिकारेण योगो विभक्त इति । अस्य हि नाम शब्दानुशासनम् इत्याचार्यसम्मतम्, अष्टकं वा अष्टाध्यायी, इति तु पश्चान्निदष्टम् । महाभाष्येऽप्युक्तम् अथेति शब्दोऽधिकारार्थे प्रयुज्यते। शब्दानुशासनं नाम, शास्त्रमधिकृतं वेदितव्यम् इति । वाणिनीयग्रन्थो वृत्तिसूत्रपदेनाऽप्यभिधीयते । पाणिनीयसूत्राणां वृत्तिसद्भावात् वार्तिकानां तदभावाच्च तयोवैषम्यबोधनायेदभिति नागेशभट्टो व्याख्याति । भर्तृहर्रािह महाभाष्यदीपिकायां वातकानां कृते भाष्यसूत्रमिति पदं प्रयुक्त । वार्तिकोपरि भाष्यग्रन्थस्यैव भावात्कथनंमिदमत्युक्तमेव । वृत्तिशब्दस्त्वेकतो व्याख्याऽथे। प्रचलितोऽस्ति यथा प्राणिनीयसूत्राणां काशिकावृत्तिः । अपरतश्च, वृत्तिनमः वर्तनं यदधिकृत्य शास्त्र प्रवर्तते । व्याकरणे हि पञ्चवृत्तयः सुप्-ति-कृत्तद्धित-समासभेदात् । तेन वृत्तिसूत्रनाम शास्त्रं प्रवृत्तिबोधकं सूत्रम् ।
 
केचिदिदं मूलशास्त्रमपि वदन्ति, अपरे अष्टिकामपि । अष्टिका पाणिनीयाष्टाध्यायी इति बालमनोरमायामुक्तम् । महाभाष्यकारस्तु पाणिनीयशास्त्र संहितापाठे रचितं मन्यते । स हि वहुञ योगविभागमप्रामाणिकं मत्वा स्व* सूत्राविच्छेदमपि करोति । उक्तमेव तत्र -
 
"यर्था पुनरियमन्तरमनिवृत्तिः सा कि प्रकृतितो भवति स्थानियल षष्ठीति । आहोस्विदादेशतः स्थान प्राप्यमाणानामन्तस्तम आदेशो भवतीति कत: पुनरियं विचारणा ? उभयथा हि तुल्या संहिता स्थानेऽन्तरतम ३ परं इति ।' 'नैव विज्ञायते कञ्क्वरपो यश्चेति । कथं तह ? कञ्क्वसोऽयनश्चेनि।<ref>४॥१॥१६</ref> संहितापाठश्च यथा -
 
वृद्धिरादैजदेडगुण इको गुणवृद्धी न धातुलोप आर्धधातुके क्ङिति च दीधीवेवीटां हलोनन्तरासंयोगो मुखनासिकावचनोऽनुनासिकस्तुल्यास्यप्रयत्न संवंर्ण नाज्झलावीदेद्विवचनं प्रगृह्यमदसोमाच्छे निपात एकाजनाङोत्सम्बुद्धौ । शाकल्यस्येतावनाषेऽत्र 'ऊँ' इत्यादि ।
 
संहिता च एक श्रुितिस्वर एव पठिताऽऽसीत् । उक्तमेव-एकश्रुत्या सूत्राणि पठयन्त इति । केचित्तु सस्वरपाठमपि समर्थयन्ति । तत्र महाभाष्यकारो निश्चिनोति - "अभेदकां गुणा इत्येव न्याय्यम् । कुत एतत् ? यदिदं अस्थिदधिसक्थ्यक्ष्णामनदात्त इति उदात्तग्रहणं करोति । यदि हि भेदका गुणा स्युरुपात्तमेवोच्चारयेत् ।<ref>१/१/१</ref>
 
एकश्रुतिनिर्देशात्सिद्धम्।<ref>६।४।१७२</ref> केचित्क्वचित् स्वरविशेषसिद्ध्यर्थविशिष्टस्वरयुक्तपाठमपिः मन्यन्ते । नागेशभटूमते तुं सम्पूर्णाष्टाध्यायी आचार्येण एकश्रुत्या पठितेत्यत्र न मानस । क्वचित्कस्यचित्पदस्य एकश्रुत्या पाठो यथा दाण्डिनायनादिसूशे ऐक्ष्वाकेति । एतावदेव भाष्याल्लभ्यते । इति ।<ref>उद्योते १/१/१</ref> स पुनः कथयति नन्वेवमपि चतसरि आद्युदात्तनिपातनसामथ्र्थात् : चतस्त्र : इत्यत्र ‘चतुरः शसि' इत्यस्याप्रवृत्तिरिति भाष्योक्तमनुपपन्नम्::किन्तु 'चतुरः शसि’<ref>६।११/६७</ref> इत्यस्य भाष्ये 'आद्युदात्तनिपातनं करिष्यते' इत्यत्र कुत-- मित्यस्य स्थाने करिष्यते इति प्रयोगादेव पाठ एकश्रुतिस्वरे आसीदिति स्पष्टमेवेति युधिष्ठिरमीमांसकमतम् ।
 
अस्माकं मते तु पाणिनीयसंहिता एकश्रुतिस्वरे एवं पठिताऽऽसीदाचार्येण । कामं क्वचित्स्वरविशेषनिर्देशाय सस्वरपाठोऽपि कृतःसम्भवति । इदमपि चिन्तनीयं यत्कामं प्रथमं सूत्राणि संहितापाठे एवं रचितांन्यासनू किन्तु प्रवचनकाले तु आचार्येणैव योगविभागोऽपि कृतः स्यादेवान्यथा व्याख्याऽसम्भवापत्तेः । पाणिनिह भगवान् स्वोपज्ञमकालकव्याकरणं स्वयमुप्यनेकवार प्रांवोचदिति महाभाष्यादिभिर्जायते । तस्य च महान् शिष्यवर्ग आसीद्येषांकृते ओदनस्य' | प्रबन्धोऽपि कृत आसीत् । तेनैव ते ओदनपाणिनीया इत्युक्ताः । एतच्च तदा परम्परैवाऽऽसीत्, यथा च घृतरौढीयाः । एषां हि आद्यपदोदात्तत्वेन व्यङ्गेयुः मप्यर्थ प्रतिजानते पण्डिताः । यथा घृतप्रधानो रौढिस्तस्य छात्रा ये खलु घृतः निमित्तमेव रौढीयं शास्त्र पठन्ति तथैव ओदनुपाणिनीया अपि । परम्परेयम्धुनाऽपि वर्तते । अद्यतनाश्छात्रा अपि ओदनसंस्कृताः । ते हि खलु ओदननिमित्त संस्कृतं पठन्ति ज्ञानार्थ तु इतरभाषाविषयम् । अधिकतरराजकीयसंस्कृतछात्रावासे इदमेव द्रष्टु’ शक्यते । अस्माभिरपि तदनुभूतमेव । स्याद्यद्वा त।। सूत्रकारेण । स्वप्रणीतसूत्राणामनेकधा व्याख्यानं कृतमिति तु ग्रन्थान्तरैज्ञयते। -तथी • व्याख्याने. संहिताया योगविभागः परमावश्यकस्तथैव सूत्राणां वृत्ति-उदाहरण-प्रत्युद्धाहरणादीनामपि तत्रावश्यकता भवति अन्यथा प्रवचनासम्भवात् । तेनैतसिध्यति यत्पाणिनिना संहितापाठस्य प्रथमं योगविभागः कृतः सूत्राणां वृत्तिश्चे व्याख्याता कामं सोऽधुना कालेन लुप्ता वा सैव वृत्तिकारान्तरपरिष्कृता । तेनैव पाणिनीयसंहिताया वृद्धपाठो लघुपाठश्चाधुनाऽपि स्मयेंते । तेन चात्र नेदमवर गन्तव्यं यत्पाणिनीयसंहिता भरतनाट्यशास्त्रवत् विस्तृता संक्षिप्त चाऽऽसीदिति । अत्र तु वृद्धपाठेन सवृत्तिकसोदाहरणप्रत्युदाहणादिपाठो लघुपाठेन केवल सूत्रपाङः एवावगन्तव्यः । संस्कृतसाहित्ये, हि वृद्धलघुशब्दौ सर्वत्रैव प्रयुक्तौ दृश्येतेथा वृद्धहारीतस्मृतिः लघुहारीतस्मृतिः वृद्धमनुस्मृतिः, मनुस्मृतिः, बृद्धयाज्ञवल्क्यस्मृतिः याज्ञवल्क्यस्मृतिः । संम्प्रति तु पाणिनीयशास्त्रस्य काशिकावृत्तिसम्बद्धः प्राच्यपाठ एव बृद्धपाठ इति कथ्यते । तथैव क्षीरबृत्तिसम्बद्ध औदीच्यपाठः कात्यायनबृत्तिसम्बद्धो दाक्षिणात्यपाठश्च लघुपाठ इति । महाभाष्यकारो यः स्वयमौदीच्यः (काश्मीरः) लघुपाठसम्बद्धश्च लिखित-- 'कथन्त्वेतत्सूत्र पठितव्यम् ? किमाकडारादेका संज्ञा, आहोस्वित् प्राक्कडारात्परं कार्यमिति । कुतः पुनरयं सन्देहः उभयथा ह्याचार्येण शिष्याः सूत्र * प्रतिपादिताः केचिदाकडारादेका संज्ञति केचित्प्राक्कडारात्परं कार्यमिति ।<ref>१।४।१</ref> अनेनैतज्ज्ञायते यद्भाष्यकारसमक्षं सवृत्तिकः संहितापाठ आसीत्पाणिनिकृतः । काशिकायामप्युक्तम् -
 
शुङ्गाशब्दं स्त्रीलिङ्गमन्ये पठन्ति ततो ढकं प्रत्युदाहरन्ति शौय इति, । द्वयमपि चैतत्प्रमाणमुभयथा सूत्रप्रणयनात् ।<ref>४।१।११७</ref> सत्रं त<nowiki>''</nowiki>विकर्ण: शुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ‘इति उदाहरणञ्च शौङ्ग इति ।
 
काशिकायमेव,<ref>६।२।१०४</ref> पूर्वपाणिनीया अपरपाणिनीया इति पाणिनिशिष्या द्विधा विभक्ता दृश्यन्ते । पूर्वे हि सवृत्तिकसूत्रपाठसम्बद्धा अपरे तु अवृत्तिकसूत्रपाठसम्बद्धा इत्यनुभीयते । महाभाष्यदीपिकाया भर्तृहरिरपि, व्यवस्थामेतां स्मरति - 'उभयथा ह्याचार्येण शिष्याः प्रतिपादिताः केचिद्वाक्यस्य केचिद्वर्णस्य ।<ref>१।१।४५</ref> अस्यायमाशयो यद् ‘इग्यणः सम्प्रसारणम्' इति सूत्रं भगवता पाणिनिना द्विधा व्याख्यातं यथा “यणः स्थाने इक् इति वाक्यस्यैव सम्प्रसारणसंज्ञा, यणः स्थाने भाविन इन्वर्णस्य , सम्प्रसारणसंज्ञति च । तथैव-पाणीनीयं 'तद्धरति' वहत्यावहति भारीद्वशादिभ्यः'<ref>५॥१॥५०</ref> इति सूत्रमधिकृत्य कथयति - सूत्रार्थद्वयमपि चैतदाचार्येण शिष्याः प्रतिपादिताः । तदभयमधि ग्राम अनेनैतत्सिध्यति , यत्पाणनीयसूत्राणां स्वीपज्ञवृत्तिश्च जयादित्यसमक्षमप्यासीत् । तेन अष्टास्वध्यायेषु सूत्राणां विभाजनं प्रत्यध्यायं पादनिरूपणञ्चं प्रतिपादं सूत्रनिरूपणञ्च प्रथमं पाणिनिनैव कृतमिति संज्ञायते । योगविभागभ्रमस्तु मूलपाठप्रणाशादेव।
 
अथ पाणिनीयसंहिता कुत आरब्धा इति विषयेऽपि पण्डिताः स्वस्वप्रतिमा प्राखर्यं नर्तयन्ति । केचिदिमां ‘वृद्धिरादैच्” इति सूत्रादारब्धां मन्यन्ते केचित्तू “अथ शब्दानुशासनम्' इति सूत्रादेव । प्रथमपक्षे कैयटादयोदृश्यन्तेऽपरपक्षे पतञ्जलि-जयादित्य-पुरुषोत्तम-सृष्टिधरं-मेधातिथिजिनेन्द्रबुद्धिप्रभृतयः ।, कैयटमनुसरन्ति मयोजित्प्रभृतयः । पूर्वपक्षधराणां मते हि पाणिनीयं शास्त्रं ‘वृद्धिरादैच्” इति सूत्रादेवारब्धम् तेषां मते अथ शब्दानुशासनं 'इति भाव्यकारवचनम्' तथैव प्रत्याहारसूत्राणि च माहेश्वराण न तु पाणिनीयानि । सम्भवति ‘वृद्धिरादैम्' इति सूत्रभाष्ये ‘माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुक्त इति वचनमेव भ्रमकारणमियि युधिष्ठिरमहाभागकथनं समीचीनमेव । तत्र तु ‘भूवादयो धातवः'<ref>१।३।१</ref> इत्यत्र वकारग्रहणं मध्यमङ्गलार्थ, एवमेव ' नोदात्तस्वरितोदयम्'<ref>८।४।६७</ref> इत्यत्र ‘उदय' शब्दोऽन्त्यमङ्गलार्थमित्यपि । * उक्तम् । यदि 'बृद्धिरादेव' इत्यत्र वृद्धिपदमादिमङ्गलार्थमितिकथने आदिपर्द प्रारम्भार्थबोधक मन्यते तदा कथं<ref>१।३।१</ref> सूत्रे मध्यमङ्गलं भवेद्वा<ref>८।४।६७</ref> सूत्रे अन्त्यमङ्गलार्थञ्च । वस्तुतस्तु ग्रन्थास्यास्य मध्यवर्तसूत्रं तु 'छन्दसि घस्”<ref>५॥१॥१०६</ref> इति तथैव अन्तिमं सूत्रं 'अ अ' इति । तेनेदं सिध्यति यदैत्र ।
 
आदिमध्यान्त्यपदानि न तु मुख्यार्थबोधकानि किन्तु सामिप्यादिसम्बन्धेन लक्षणार्थबोधकानि एव । आदिमङ्गलमिति प्रारम्भनिमित्तकमङ्गलमेवं तद्यंत्र . कुत्रापि कृतं स्यात् । पतञ्जलिप्रभृतयस्तु ‘अथ शब्दानुशासनम्' इत्येव प्रारम्भसूत्रं मन्यते तथैव प्रत्याहारसूत्राण्यपि पाणिनीयान्येवं । स हि सूत्रान्तरवद् ‘अथ शब्दानुशासनम् इति सूत्रमपि व्याख्याति । यथा-
 
अथेति शब्दोऽधिकारार्थः प्रयुज्यते । शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम् । अत्र केनाधिकृतं ? पाणिनिना । ततश्च केन प्रयुज्यते ? तनैव येनाधिकृत- मिति उभयत्र पाणिनेरेव सङ्कतः स्पष्ट एव । काशिकायां भाषावृत्तौ च सूत्रमिदं सूत्रान्तरवद्वयाख्यातमस्ति । भाषाबृत्यर्थविवृतौ श्रीधराचार्यः कथयति - व्याकरणशास्त्रमारभमाणो भगवान् पाणिनिर्मुनिः प्रयोजननामनी व्याचिरूयासुः प्रतिजानीते अथ शब्दानुशासनमिति।
 
मनुस्मृतेर्भाष्यकृन्मेधातिथिः “पौरूषेयेष्वपि ग्रन्थेषु नैव सर्वेषु प्रयोजनाभिधानमोद्रियते । तथाहि भगवान् पाणिनिरनुक्त्वैव प्रयोजनं ‘अथ शब्दानुशासनम्' इति सूत्रसन्दर्भमारभते । इति स्मरति । अत्रदेमप्यवधेयं यद् ‘हल्’ सूत्रानन्तरं इति प्रत्याहारसूत्राणि' इत्येव दृश्यते अष्टाध्याप्याः अनेकेषु प्राचीनहस्तलेखेषु । ( तेन तत्र ‘माहेश्वराणि' इति पदं संक्षिप्तं संम्भवति पश्चादिति ) युधिष्ठिरमीमांसकस्य मतम् ।<ref>सं . व्याः इ. चतुर्थ संस्करणं प्रथमभागे २३० पृष्ठे</ref>
 
अपरञ्च, तादृशमहत्वमण्डितग्रन्थप्रणेता मुनिश्चिकीर्षितस्य ग्रन्थस्य प्रयोजननामनी एव नैव प्रस्तौतीति युक्त्यसङ्गतमेतत् । अस्मट्टष्टौ तु ‘अथ शब्दानु- । शासनम्' इति प्रथमं पाणिनीयं सूत्रम् । प्रत्याहारसूत्राण्यपि पाणिनीयान्येव । तेन हि महेश्वरात्तु अक्षरसमाम्नायं एंव प्राप्तः । सूत्राणि तु तेनैव प्रणीतानि । तंत्र हि अथ शब्दो मङ्गलार्थे, अनन्तरार्थे, आरम्भार्थे च । अथेति मङ्गलं, जयपनयनानन्तरम्-कृतोपनयनो हि व्याकरणमधीते ‘इति शास्त्रात् । यथा भाष्यकारः पतञ्जलिरेव-पुराकल्पे एतदासीत्, संस्कारोत्तरकालं ब्राह्मणा. रणं, स्माधीयते ।<ref>१।१।१</ref> अथेति प्रारम्भेऽधिकारे च । दृश्यते हि परम्पराऽन्यत्रापि यथा 'अथातो धर्मजिज्ञासा' इति जैमिनिशास्त्रस्थात्रम अथातो ब्रह्मजिज्ञासा' इति बादरायणशास्त्रप्रारम्भसूत्रम्, अथ योगा इति पातञ्जलशास्त्र', अथातो धर्म व्याख्यास्यामः इति काणादम, अयानुवाकान् वक्ष्यामि ‘इति. कातीयशास्त्र, अथातोऽधिकारः इत्यपि, अथ शब्दानुशासनंमिति पाणिनीयशास्त्रम् ।। ज्ञब्दानुशासनमिति ग्रन्थ ग्रन्थनाम च । व्याकरणं हि शब्दशास्त्रमिति सर्वत्र प्रसिद्धिः तदेतत् शब्दानुशासनं हि ग्रन्थस्य प्रयोजनमपि अत्र शब्दा अनुशास्यन्ते इति शब्दांनामनुशासनं साधुत्वासाधुत्वविवेक इति शब्दानुशासनम् । नाम चास्यः तदेव तथैव श्रुतत्वात् । तथा च 'अइउण्’ प्रभृतीनि प्रत्याहारसूत्रोष्यपि पाणिनीयान्येव । प्राचीनाचार्येषु नन्दिकेश्वर एव एक आचार्यों यः प्रत्याहारसूत्राणि माहेश्वराणि मन्यते । तमेवानुयाति भट्टोजिदीक्षितोऽपि सहानुयायिभिः । किन्तु पतञ्जलिहि भगवान् तानि पाणिनीयान्येव मन्यते । यथोक्त महाभाष्ये ‘हयवरट्” इति प्रत्याहारसूत्रमधिकृत्य -
 
“एषा ह्याचार्यस्य शैली लक्ष्यते यत्तुल्यजातीयांस्तुल्यजातीयेषुपदिशक्तिअचोऽक्षु हलो हल्सु ।
 
अत्र ह्याचार्यपदं पाणिनिमेव सङ्कतयतीति नैव द्वैमत्याय भवेत् । निरूक्तस्य व्याख्यातः स्कन्दस्वामी तु स्पष्टमेव , कथयति-नापि: : ‘अइउण्” इति पाणिनीयप्रत्याहारसमाम्नायवत्' इति।<ref>१।१</ref>
 
‘तथैव आश्चर्यमञ्जरीकारः कुलशेखरश्च मन्यते । यथोक्त पाणितिप्रत्याहार इव महाप्राणझषाश्लिष्टो झषालङ्कृतश्चे ( समुद्रः इतिं )।' । तदेषं महान् शास्त्रौघः ‘अथ : शब्दानुशासनम्' इति मङ्गलानन्तरारम्भ * प्रयीजननामनिर्देशकसूत्रात्प्रारब्धः प्रत्याहारसूत्राण्यपि आत्मसात्कुर्वन् ‘अ अ' इति सूत्र सिद्धो भवतीति पर्यवसितम्। अष्टाध्याय्यामपि शास्त्रान्तरेष्विव पाठभेदा सन्ति यान् युधिष्ठिरमहाभागा स्त्रिषु प्रकारेषु विभजते आचार्यस्यैव प्रवचनकृतो भेदः वृत्तिकारकुंतोः भेदः लिपिकारप्रमादकृतो भेदश्चेति । तथापि शास्त्रान्तरापेक्षया अष्टाध्याय्यां । हि स्वल्प एवं पाठभेदः ।
 
== पाणिनीयशब्दानुशासनस्य पूर्ववर्तशब्दानुशासनग्रन्थैः सह सम्बन्धः ==
 
पाणिनिः भगवान् किं पूर्वशास्त्राण्येव संक्षिप्य स्वसंहितामरचयदथवा स्वानुभवेनैव सूत्राणि प्रणिनायेति बिषये पण्डेिता विवदन्ते । केचित्पाणिनीयँ व्याकरणं तत्पूर्ववतव्याकरणग्रन्थानां सारसङ्क्षेपं मन्यन्तेऽपरे तु मौलिको । कुतिम् । प्रकरणेऽस्मिन् वयं तद्विषये संक्षेपेण विचायामः । पतञ्जलिः महाभाष्यकारः पाणिनीयसंहितां मौलिक स्वानुभवनिष्प। न्नाञ्च मन्यते । स हि कथयति -
 
"प्रमाणभूत . आचार्यो दर्भपवित्रपाणिः शुचावकाशे प्राङ्मुख उपविश्य महताप्रयत्नेनः सूत्राणि प्रणयति स्म ।" इति।<ref>१।१।१</ref>
 
जयादित्यश्च-‘महती सूक्ष्मेक्षिकां वर्तते सूत्रकारस्य' इति<ref>४।२।७४</ref> कथनेन तदेव समर्थयति। पाणिनीयशिक्षागतं निम्नाङ्कितं पद्यमपि तदेव समर्थयति-
 
'''<nowiki/>'येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।'''
 
'''कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।।''' इति ।
 
तैत्तिरीयप्रातिशाख्यस्य व्यास्याता गाग्र्यो गोपालयज्वा मूलशास्त्रत्ववर्णपूर्वस्यापि कस्यचित् ‘रोरि' इति लोपः स्मर्यते ।” “तदुक्त मूलशास्त्र - ओमभ्यादाने, अचः प्लुत इति' इत्यादिकथनेन पाणिनीयं हि व्याकरणं मूलशास्त्रपदेन व्यपदिशति । तस्य च मूलशास्त्रशब्दप्रयोगेऽयमेवाशयो यदसौ पाणिनीयं हि शास्त्र' मौलिक शास्त्र मन्यते न तु पूर्वग्रन्थसंक्षेपम् । युधिष्ठिरमहाभागस्य चित्रनं यत्तथाकथनेन स सम्भवतः प्रतिशाख्थं पाणिनीयमूलकं मन्यते । इति वयं श्रद्धातुमसमर्थाः स्मः । यथा सत्स्वपि उत्तानपाद-ध्रुव-उत्कल-वेन। प्रभृतिराजसु स्वगुणप्राकष्यत्पृथु हि वैन्य आदिराज इति स्मर्यंते ( यथा । श्रीमद्भागवते तथैवोक्तम् ) तथैव पाणिनीयं शास्त्रमपि सत्वपि शताधिकेषु पूर्वशास्त्रेषु स्वप्राकष्यन्मूलशास्त्रपदेन व्यपदिश्यत इति किमाश्चर्यम् । केचि। , त्कथयन्ति यत्पाणिनीयं हि शब्दशास्त्रमापिशलव्याकरणस्य नवनिरूपमेवेति ।
 
पदमञ्जरीकारो हरदत्तस्तेषामग्रणीः । स हि कथयति- ।। । 'कथं पुनरिदमाचार्येण पाणिनिनाऽवगतमेते साधव इति ? आपिशलेन । पूर्वव्याकरणेन । आपिशलिना र्ताह केनावगतम् ? ततः पूर्वव्याकरणेनेति । किन्तु सोऽपि पाणिनेमौलिकतां तु न मूलतः प्रत्याख्याति । अग्रे स एव कथयति -
 
"पाणिनिरपि स्वकाले शब्दान् प्रत्यक्षयन् आपिशलादिना पूर्वस्मिन्नपि . काले सत्तामनुसन्धत्ते, एवमापिशलिः ।' इति । अस्यायमेवाशयो यत्पाणिनिना स्वपूर्ववतभ्यो विशेषत आपिशलेः शव्दसाधुत्वासाधुत्वविवेको गृहीतस्तथा च स्वकालप्रचलितशब्दानपि प्रत्यक्षीकृत्य व्याकृता इति ।
 
एतत्तु स्वभाविकमेव यत्काचिदपि ग्रन्थकृत्स्वपूर्ववतभ्यः स्वल्पं वा बहुँ । प्रभावितो भवत्येव । तत्रापि यदि कश्चित्प्राचीनमेवार्थमनुवदति तदा स.' दोषभाग्भवति किन्तु प्राचीन एवार्थोऽपि यदि नूतनत्वेन प्रत्याय्यते तदा ग्रन्थकृतो मौलिकता नैव प्रणश्यति । प्रकृतिप्रत्ययविभागेन शब्दानां साधनमेव । शब्दशास्त्रस्य प्रयोजनम् । यदि पूर्वाचार्यकृतं तादृशं साधनं स्वभाषयोच्यते तदा को दोषः ।
 
पाणिनिना हि ज्ञात्वैव कतिपयतथ्यानि उपेक्षितान्यपि संन्ति या पूर्वव्याकरणसिद्धत्वेन प्रसिद्धत्वान्तानि नैवोक्तानि उक्तमेव महाभाष्यकृता
 
'नैकमुदाहरणं योगारम्भं प्रयोजयति' इति<ref>७॥१॥९६</ref> - 'नेक प्रयोजनं योगारम्भं प्रयोजयति इति।<ref>१।१।१२</ref> तेन हि अव्ययीभाव-तत्पुरुष-प्रगृह्य-तद्धित-प्रत्यय-प्रत्याहार-कारक-ससासादीनां व्यवहारस्तु कृतः किन्तु परिभाषा नैव दत्ता । तेन हि ‘औङ आपः, आङि चापः', 'आङो नाऽस्त्रियाम्' इत्यादौ पठितयोः औङ, आङ् चैतयोः परिभाषाऽपि नैव कृता । एवमेव ‘वर्तमाने लट्' इतीत्युक्तः किन्तु कि वर्तमानमिति नैवोक्तम् । एवमेव भूत-भविष्यदादीनां च नैव परिचयो दत्तः । तेन हि । तन्निमित्तं पूर्वव्याकरणमेवाश्रितं स्यात् । तेन हि अनेके प्रचलिततद्धितप्रत्यया अप्यपेक्षिताः । तेनैव तद्धितमूढाः पाणिनीया इति कथ्यते । पाणिनीयव्याकरणे हि सूत्रेष्वेव प्रयुक्ता अपि कतिपयशब्दाः (तेषां सङ्ख्या युधिष्ठिरमहाभागमतेन शतं विद्यते ) पाणिनीयव्याकरणानुसारेण नैव साधिता भवन्ति । यथा जनिकर्तुः प्रकृतिरित्यत्र जनिकर्तुः, तत्प्रयोजको हेतुश्चेत्यत्र तत्प्रयोजकः, पुराणः सर्वनाम, ब्राह्मण इत्यादि । तेषां कृते महाभाष्यकारश्छन्दसं वा सौत्रकार्यं |. मन्यते । एकतः पाणिनिह शप्श्यनोनित्यम्' इति पठति; अपरतश्च जाम्बवतीविजये स्वयमेव ‘पश्यते । इति प्रयुनक्ति । न चापाणिनीयादेव शब्दानामसाधुत्वमेवे भवति। संहस्रशों हि आर्षवाङ्मयप्रयुक्ताः शब्दाः पाणिनीयव्याकरणानुसारेण नैव साधिता भवन्ति न च तेषामसाधुत्वमेव मन्यते । महाभारते प्रयुक्तः पाण्डवेयशब्दः पाणिनीयव्याकरणतो नैव सिध्यति । ते नैवोक्त, संहाभारतटीकाकृतादेव बोधेन ।
 
न दृष्ट इति वैयासे शब्दे मा संशयं कृथाः । अज्ञ रज्ञातमित्येव पदं न हि न विद्यते । यान्युज्जहार माहेंन्द्राद् व्यासो व्याकरणार्णवात् । पदरत्नानि कि तानि सन्ति पाणिनिगोष्पदे। तथैव सारस्वतमहाभाष्ये समुद्रवद्वयाकरण महेश्वरे तदर्थकुम्मोद्धरणं वृहस्पतौ । तद्भागभागाच्च शतं पुरन्दरे कुशाग्रविन्दुत्पतितं हि पाणिनौ।
 
इत्थं कतिपयेषामेव नियमानामनवेक्षणादेव पतञ्जलिहि पाणिनीयं हि ब्याकरणं शिष्टपरिज्ञानार्थकमेव मन्यते । यथोक्त महाभाष्ये--
 
‘शिष्टपरिज्ञानार्था अष्टाध्यायी' इति<ref>६।३।१०९</ref> किन्त्वेवताऽपि एतन्नैव चिन्त्यं यत्पाणिनीयं हि [[व्याकरणम्|व्याकरणं]] सामान्यजनस्य, कृते नैवोपकारकमिति । एतद्धि तत्काल प्रचलितभाषायाः संक्षिप्त सरलञ्चक व्याकरणम् । ये हि शब्दास्तदा नैव प्रचलिता वा नितान्तप्रसिद्धा आसंस्ते पाणिनिना जानतैव नैवं साधितास्तदां तेषामुपयोगाभावात् । पाण्डवेयपदं कामं महाभारते विद्यते किंन्तु भाषायां तु पाण्डवपदमेव तदाऽपि प्रचलितभासीत् । पाणिनिना हि लोकप्रबृत्तशब्दा एव स्वविषयीकृताः, परिभाषा च तेषामेव.' कृता अत्र स्पष्टीकरणस्यावश्यकताऽनुभूता। किन्त्वेतावताऽपि तस्य समग्रत्वं नैव प्रणश्यति पूर्णरूपत्वात्। संक्षेपेण हि कतिचिद्विषयास्तु उपेक्ष्यन्ते एव । सङ्क्षेपणादित्यस्मान्नेदमवधार्यं यत्पाणिनीयं व्याकरणं पूर्वव्याकरणानां केवलः सारसंक्षेप एव किन्तु स्वपक्षे इदं हि मौलिको ग्रन्थः । पाणिनिना यानि खलु पूर्वसूत्राणि उपादेयान्यासन् । तानि तु संगृहीततान्येव स्वभाषायामवतार्य, संहैव, अनेकानि नवीनसूत्राण्यपि तेन प्रणीतानि येषां पूर्वव्याकरणे नैव भावः । धचिं-घु-टिं-प्रभृतिलघुसंज्ञाः पाणिनिनैवोद्भाविताः सहैव सर्वनामस्थानप्रभृतयस्तु पूर्वव्याकरणांदेवाऽपि गृहीता यतस्ताः तदानी, लोके प्रचलिता आसन् । स हिन वेति विनाषा' इति परिमाव्यापि विभाषास्थाने उभयथा अन्यतरस्याम् इत्यपि प्रयुनक्तिः लोकैस्तथापि ज्ञातत्वात् । सम्भवति कतिपयोपयोगिसूत्राणि तु तेन पूर्वेग्रन्थेभ्यो यथास्थितरूपे एव गृहीतानि । तसस्य निरभिमानितायाः परिणाम एव न त्वल्पज्ञतायाः । यथा -
 
पक्षिमत्स्यमृगान् हन्ति<ref>४॥४॥३५</ref> परिपन्थञ्च तिष्ठति<ref>४।५।३६</ref> वृद्धिरादैजदेङ्गुणः<ref>१।१।१; १।१२</ref> इग्यणः सम्प्रसारणम्<ref>१।१।४५</ref> तडानावात्मनेपदम्<ref>१।४।१०९</ref> स्वाङ्ग तत्प्रत्यये कृम्वोः ।<ref>३।४।६१</ref> कृत्तद्धितसमासाचे<ref>१।२।४६</ref> श्राणामासौदनाट्टिठन्<ref>४।४।६७</ref> । क्रीडोऽनुसम्परिभ्यश्च<ref>१।३।२१</ref> स्त्रीपुंवच्च<ref>१॥२॥६६</ref> पुमान् स्त्रियाः<ref>१।२।६७</ref> अलोऽन्त्यात्पूर्व उपधा<ref>१।१।६५</ref> पूर्वसूत्राणि स्वल्पं वा बहु संशोध्य गृहीतानि यथातदस्मै दीयते (नि) युक्तम्<ref>४।४।६६</ref>। यथा च-
{| class="wikitable"
|'''प्राचीनसूत्रं (आपिशलं)'''
|'''पाणिनिसूत्रम् ।'''
|-
|विभक्तयन्तं पदम्
|सुप्तिङन्तं पदम् ।।
|-
|मन्यकर्मण्यनादरे उपमाने
|मन्यकर्मण्यनादरे विभाषा
|-
|विभाषा प्राणिषु
|ऽप्राणिषु
|-
|शताञ्च ठन्यतावग्रन्थे
|शताञ्चठन्यतावशते
|-
|तुं रुस्तुशम्यमःसार्वधातुकाच्छन्दसि
|तुरुस्तुशम्यमः सार्वधातुके।
|-
|मिदेश्व
|मिदेर्गुण ।
|}
प्राचीनप्रत्ययानां प्रयोगो यथा--आङि चापः<ref>७॥३॥१०५</ref> औङ आपः<ref>७।१।१८</ref> आङो नाऽस्त्रियाम्।<ref>७।३।१०८</ref> प्राचीन संज्ञान प्रयोगो यथा अन्यतरस्याम्, उभयथा इत्यादि । प्राचीनधातूनामपि ग्रंहणं यथा-देनंसोरल्लोपः<ref>६।४।१११</ref> इत्यत्र आपिशलोक्त स भुवि धातोः । इत्थं पूर्वशब्दानुशासनग्रन्थैः सह नितान्तमेव सम्बद्धमपि पाणिनीयशब्दानुशासनं स्वकीयं मौलिकत्वं च रक्षतीत्यस्य वैशिष्ट्यम् ।
 
==तस्मै पाणिनये नमः==
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्