"श्येनः" इत्यस्य संस्करणे भेदः

 
पङ्क्तिः ९:
==प्रभेदाः==
[[File:Golden Eagle in flight - 5.jpg|thumb|डयानः श्येनः|left]]
मुख्यरूपेण श्येनानां चत्वारः प्रभेदाः प्रसिद्धाः। मीनश्येनाः, लघुपादश्येनाः, सर्पश्येनाः महारण्यश्येनाः चेति। मीनश्येनाः महाश्येनाःमहाश्येनाः। उत्तरअमेरिकादेशे प्रायेण समुपलभ्यन्ते। एते समुद्रजीविनः भुक्त्वा जीवन्ति।<ref>https://en.wikipedia.org/wiki/Sea_eagle</ref> लघुपादश्येनाः सर्वत्र वसन्ति।<ref>https://en.wikipedia.org/wiki/Booted_eagles</ref>सर्पश्येनाः सर्पं भुञ्जते। एते [[आफ्रिकाखण्डः|आफ्रिकाखण्डे]] [[एशिया]]खण्डस्य दक्षिणभागे च वसन्ति।<ref>https://en.wikipedia.org/wiki/Circaetinae</ref> महारण्यश्येनाः [[उत्तर-अमेरिकाखण्डः|अमेरिकाखण्डस्य]] अरण्येषु भवन्ति।<ref>https://en.wikipedia.org/wiki/Harpy_eagle</ref>
 
==सांस्कृतिकं महत्त्वम्==
"https://sa.wikipedia.org/wiki/श्येनः" इत्यस्माद् प्रतिप्राप्तम्