"ऋग्वेदः" इत्यस्य संस्करणे भेदः

{{मुख्यलेखः|
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
पङ्क्तिः २००:
डॉ० हर्टल-महोदयोऽपि श्रोदर-महोदयस्य विचारमनुमोदयति। अपरे पुनर्विद्वांसो विण्डिश-ओल्डेनवर्ग-पिशेलमुख्या अभिप्रयन्ति यत्, पुरा गद्यपद्यात्मकान्यासन् । पद्यभागोऽतिरोचकतया सम्प्रत्यवशिष्यते । गद्यभागस्तु केवलं वर्णनपरतया लुप्तप्रायतां गतः । नाटके यदधुना गद्यपद्ययोर्मिश्रणं दृश्यते । तदप्येतादृशसंवादसूक्तमूलकमेवेति । एते विद्वांसः ऐतरेयब्राह्मणगतं शुनःशेपोपाख्यानं शतपथब्राह्मणगतमुर्वशी-पुरुरव-उपाख्यानं चात्र साक्षिभावेनोपस्थापयन्ति । अपरे कतिपया विद्वांसः रामलीला कृष्णलीला चात्र निदर्शनभावं भजन्ति । ऋग्वेदस्येतानि समग्रसंवादसूतानि नाटकीयौजस्वितया सह सम्पृक्तानि सन्ति। कलात्मकदृष्ट्याऽपि चैतानि सूतानि नितान्तरमणीयानि, सरसानि प्रभावोत्पादकानि च सन्ति ।
 
=== '''ऋग्वेदस्यलौकिक सूक्तानि '''===
=== ऋग्वेदस्थलौकिकसूतानि ===
ऋग्वेदीयदशममण्डलस्य अनेकेषु सूक्तेषु लौकिक-व्यावहारिक-विषयाणाञ्च रोचकं वर्णनमस्ति । इत्थं विषयाः तु अथर्ववेदस्यैव विशिष्टसम्पदः मन्यन्ते । किश्च ऋग्वेदस्य दशममण्डलेऽपि एवंविधलोकसंस्कृत्या सह सम्बद्धविषयाणां समुपलब्धिः अस्य मण्डलस्य विशिष्टतां सूचयति । यक्ष्माख्याव्याधिर्विनाशाय १६१, १६३ तथाऽन्यान्यनेकविधानि च सूक्तानि सन्ति। रक्षोहासूक्ते दानवात् गर्भत्राणार्थः मन्त्रोऽस्ति । एकस्मिन् सूक्ते पत्न्याः कष्टमपहाय पत्युः प्राप्त्युपायस्य विवरणं लभते। यथा —
 
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्