"फेवा सरोवर" इत्यस्य संस्करणे भेदः

{{Infobox lake | name = फेवा सरोवर | image_lake = Phewa Lake (फेवा... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०७:१६, २८ एप्रिल् २०१९ इत्यस्य संस्करणं

फेवा सरोवर नेपालस्य गण्डकी प्रान्त अवस्थिता पर्यटकीय सरोवर अस्ति। सः पर्यटकीय पोखरा नगरस्य प्रमुख आकर्षक गन्तव्यषु अस्ति।

फेवा सरोवर
सुर्यास्तकालिन फेवा सरोवर दृश्य
स्थानम् कास्की जिल्ला
निर्देशांङ्कः २८°१२′५१″ उत्तरदिक् ८३°५६′५०″ पूर्वदिक् / 28.21417°उत्तरदिक् 83.94722°पूर्वदिक् / २८.२१४१७; ८३.९४७२२निर्देशाङ्कः : २८°१२′५१″ उत्तरदिक् ८३°५६′५०″ पूर्वदिक् / 28.21417°उत्तरदिक् 83.94722°पूर्वदिक् / २८.२१४१७; ८३.९४७२२
Lake type निर्मल जल
प्राथमिकः अन्तर्वाहः हर्पन एव‌ फिर्के खोला
जलसङ्ग्रहक्षेत्रम् १२२.५३ वर्ग किलोमिटर
जलसङ्ग्रहस्थानस्य देशः फलकम्:Country data नेपाल
महत्तमलम्बता ४ किलोमिटर
महत्तमविस्तारः २ किलोमिटर
Surface area ५.२३ वर्ग किलोमिटर
अगाधत्वस्य प्रतिशतम् ८.६ मिटर
महत्तमम् अगाधत्वम् २४ मिटर
जलमात्रा ०.०४६ घन किलोमिटर
तलस्य अभ्युच्छ्रयः ७४२ मिटर
Islands तालबाराही
नगराणि पोखरा, सराङकोट, कास्कीकोट, ढिकुरपोखरी
"https://sa.wikipedia.org/w/index.php?title=फेवा_सरोवर&oldid=443806" इत्यस्माद् प्रतिप्राप्तम्