"कुरआन्" इत्यस्य संस्करणे भेदः

- dead links
No edit summary
पङ्क्तिः ५०:
 
== उत्पत्तिः ==
[[चित्रम्:Saudikoran.jpg|200px|right|thumb|कुरान्-ग्रन्थस्य मुखपृष्ठम्|चित्रपरिसन्धिः=Special:FilePath/Saudikoran.jpg]]
 
[[अरबीभाषा|अरबी]] व्याकरणे ''कुरान्'' शब्दोयं 'मास्दार्' (क्रियावाचक-विशेष्य)रूपेण व्यवह्रियते । अयं शब्दः قرأ 'क्करा'आ' इत्यस्मात् क्रियापदात् निष्पन्नः, यस्य अर्थः 'पठनम्', 'आवृत्तिकरणं' वा । इदमेव क्रियापदं कुरान् पदस्य मूलत्वेन परिगण्यते<ref>BYU Studies, vol. 40, number 4, 2001. Page 52</ref> । ’कुरान्’शब्दस्य उच्चारणस्य "मास्दार्" (الوزن) ([[रागः]]) भवति غفران "गुफ्रान्"। एतया शैल्या उच्चारितश्चेत् अर्थः भवति अधिकः भावः, अध्यवसायः, कर्मसम्पादने एकाग्रता वा । एतस्मात् अवगम्यते कुरान् इत्यस्य अर्थः केवलं पठनम्, आवृत्तिकरणं वा न वरञ्च एकाग्रचित्तेन पठनम् इति । कुरान्-ग्रन्थेऽपि शब्दोऽयम् अस्मिन्नेव अर्थे प्रयुक्तः अस्ति । कुरान्-ग्रन्थस्य ’''सूरा-आल्-कियामह्’'' इत्येतस्यां ७५ तमसूरायाम् (अध्याये), १८ तमे आयाते (पङ्क्तौ) कुरान् शब्दस्य उल्लेखः अस्ति -
 
{{cquote|इतःपरम्, अहं यदा तं (कुरान्) पाठं पठामि , तदा भवान् तस्य पाठस्य (कुर्'आ'नाह्) अनुसरणं कुरुतात्करोतु<ref name="माआरिफुल् कुरान्">माआरिफुल् कुरान् </ref>}}
 
 
"https://sa.wikipedia.org/wiki/कुरआन्" इत्यस्माद् प्रतिप्राप्तम्