"अर्थशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
117.97.229.69 (talk) द्वारा कृता 444154 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
पङ्क्तिः १:
'''अर्थशास्त्रम्''' (Arthashastra) इत्येषः प्राचीनकालस्य आर्थिकताविषये लिखितः उद्ग्रन्थः वर्तते । अस्य प्रणेता अस्ति कौटिल्यः । अस्य अपरं नाम चाणक्यः इति । अस्मिन् ग्रन्थे राज्यशासनविषयः, राज्यकोशविषयः, करस्वीकरणविषयादयः विस्तृतरूपेण उक्ताः सन्ति ।hsmsmsvzneosnsjzi yo yo yo yo
 
==कौटल्यस्य परिचयः==
"https://sa.wikipedia.org/wiki/अर्थशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्