"कुरआन्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ५८:
 
==संज्ञा ==
मुस्लिम्-मतानुसारं [[मुहम्मद्]]([[इस्लाममतम्|मुस्लिमजनानां]] देवात्मा) भगवतःप्रवक्ता ([[आल्लाह्अल्लाह्]]स्यदूतः)वाणीं साक्षात् [[अरबीभाषा|अरबीभाषया]] प्राप्तवान् आसीत् । ग्रन्थोऽयं ''मु'जिया'' (अलौकिकः) तथा मानवजातेः पथप्रदर्शकः । [[इस्लाममतम्|मुस्लिमजनानां]] विश्वासः विद्यते यत् कुरान्-ग्रन्थे मानवानां सर्वविधानां समस्यानां समाधानमस्ति । एवञ्च अयं ग्रन्थः पूर्णाङ्गजीवनविधानं<ref>[http://islamport.com/w/usl/Web/970/1.htm आल्-इहकाम्, आल्-आमिदि]</ref> बोधयति ।
 
== विभिन्नविषयक-आयाताः (पङ्क्तयः) ==
"https://sa.wikipedia.org/wiki/कुरआन्" इत्यस्माद् प्रतिप्राप्तम्