"कुरआन्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ७६:
 
== विभिन्नाध्यायानां पङ्क्तीनां च प्रसिद्धिः ==
* [[सूरा अर रहमान्]] = कुरान्-ग्रन्थस्यशास्त्रस्य मुकुटः
* [[सूरा अल बाकारा]] = कुरान्-ग्रन्थस्यशास्त्रस्य सिंहासनम्
* [[सूरा इयासिन्]]= कुरान्-ग्रन्थस्यशास्त्रस्य मनः
* [[सूरा फातिहाअल इखलास]]= कुरान्-ग्रन्थस्यशास्त्रस्य जननीएकतृतीयांश
* [[सूरा अल फतिहा]]= कुरान्-शास्त्रस्य जननी
* [[आयातुल् कुरसी]] = कुरान्-ग्रन्थस्य मित्रम्<ref>चन्द्रः तथा कुरान्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्</ref>
* [[आयात् अल कुरसी]] = कुरान्-शास्त्रस्य मित्रम्
* [[आयातुल् कुरसी]] = कुरान्-ग्रन्थस्य मित्रम्<ref>चन्द्रः तथा कुरान्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्</ref>
 
== टिप्पणी ==
"https://sa.wikipedia.org/wiki/कुरआन्" इत्यस्माद् प्रतिप्राप्तम्