"ऋग्वेदः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
File
पङ्क्तिः १:
[[चित्रं:ऋग्वेदः-१.१.१.png|thumb|right|550px|ऋग्वेदस्य प्रथमं सूक्तम्]]
{{हिन्दूधर्मः}}
[[सञ्चिका:Rigveda_MS2097.jpg|लघुचित्रम्|300x300अणवः|''Rigveda'']]
'''ऋग्वेदः''' अर्थात् ऋच्यते स्तूयते यया सा ऋक्, तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्थाः सा ऋगिति मीमांसकाः । तत्र बहुभिर्भिन्नभिन्नैः ऋषिभिः सुललितैः भावभव्यैः शब्दैर्विभिन्ना देवताः सादरं स्तुताः सन्ति । पाश्चात्यदृशि भाषायाः भावस्य च विचारेण अन्यवेदेभ्यः अतीवप्राचीनः अस्त्ययमृग्वेदः।<ref>p. 126, ''History of British Folklore'', Richard Mercer Dorson, 1999, ISBN 9780415204774</ref> भारतीयदृष्ट्याऽपि ऋग्वेदस्याभ्यहितत्वं पूजनीयता च वर्तते।<ref>वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ।। १६.३८ कूर्मपुराणम्-उत्तरभागः/षोडशो‍ऽध्यायः</ref> तैत्तिरीयसंहितानुसारेण यज्ञस्य यद्विधानं क्रियते, तत्तु शिथिलं भवति किञ्च ऋग्वेदेन विहितानुष्ठानं दृढम्भवति। यथा-
 
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्