"ऋषभदेवः" इत्यस्य संस्करणे भेदः

(लघु) (GR) File renamed: File:Adinath Bhagwan,Bibrod.jpgFile:Adinath Bhagwan, Bibrod.jpg Clear punctuation error - missing space after comma.
No edit summary
पङ्क्तिः ४१:
}}
{{Infobox Jainism}}
'''ऋषभदेवः''' ({{IPA audio link|Udit ऋषभदेवः.wav}} {{IPAc-en|ˈ|ɹ|S|h|ə|b|h|ə|d|ɛ|v|ə|h|ə}}) ({{lang-hi|ऋषभदेव}},{{lang-en|Rishabhadev}}) [[जैनधर्मः|जैनधर्म]]<nowiki/>स्य चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आसीत् <ref>{{cite web |title=ऋषभदेव|url=http://bharatdiscovery.org/india/%E0%A4%8B%E0%A4%B7%E0%A4%AD%E0%A4%A6%E0%A5%87%E0%A4%B5|publisher= http://bharatdiscovery.org/|accessdate=13 April 2015}}</ref> सम्प्रदाय: तत्संप्रदायानुसारेण सः आदिनाथः, वृषभनाथः इति नाम्ना अपि ज्ञायते , सः योगी आसीत् , तस्य पुत्रस्य भरतस्य नामानुसारम् एव [[भारतम्|भारत]]देशः इति नाम प्रदत्तम् ।
 
==जन्म, परिवारश्च==
"https://sa.wikipedia.org/wiki/ऋषभदेवः" इत्यस्माद् प्रतिप्राप्तम्