"जम्मूकाश्मीरराज्यम्" इत्यस्य संस्करणे भेदः

88.106.10.74 (talk) द्वारा कृता 438754 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
No edit summary
पङ्क्तिः ७१:
}}
 
'''[[जम्मू]]काश्मीरराज्यं''' (Jammu and Kashmir) [[भारतम्|भारतदेशे]] उत्तरभागे स्थितं पर्वतप्रदेशे स्थितं विशिष्टं च राज्यमस्तिकेन्द्रप्रशासितः प्रदेशः । पूर्वदेशस्य ‘वेनिस्’ इति एतत् राज्यंप्रदेशं कथयन्ति । मोगलवंशीयानां ग्रीष्मकालीनं विश्रान्तिस्थानमासीत् एतत् । [[देहली]]नगरे प्रशासनं कुर्वाणाः एते ग्रीष्मसमये अत्र आगत्य वसन्ति स्म । [[जहाङ्गीरः]] बादशाहः काश्मीरराज्यंकाश्मीरं Happy Valley इति वदति स्म । सः जीवनस्य अन्तिमघट्टम् अत्रैव यापितवान् । मोगलचक्रवर्तिनः अत्र शालिमार, निशात्, नर्गीस, श्रृङ्गार इत्यादिवाटिकानां निर्माणं कृतवन्तः। एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति ।
 
काश्मीरः तु [[भारतम्|भारतदेशस्य]] प्रकृतिरमणीयं राज्यम् अस्ति । भारतमातुः शिरः इव उत्तरे विराजते । [[भारतम्|भारतस्य]] वायव्यवलये काश्मीरप्रदेशः भासते । १९तमशतकस्य मध्यकाले, [[हिमालयः|हिमालयस्य]] तथा फीर् पञ्जल् पर्वतस्य मध्यभागे प्रसृता दरी एव काश्मीरप्रदेशः इति ख्यातः अस्ति । अद्यत्वे तु [[भारतम्|भारतस्य]] सर्वकारस्य शासने अन्तर्भूताय जम्मू-काश्मीरराज्याय काश्मीरराज्यम् इति नाम अस्ति । [[काश्मीरम्|काश्मीरं]], [[जम्मू]] तथा [[लडाख्]] उपत्यकाः अत्र अन्तर्भवन्ति । [[पाकिस्तानम्|पाकिस्तानस्य]] शासने विद्यमानाः उत्तरभागस्य प्रदेशाः, स्वतन्त्रकाश्मीरस्य प्रदेशाः, [[चीनः|चीनशासने]] विद्यमानः अक्साय् चीन तथा [[ट्रान्स-करकोरम्]], [[ट्राक्ट]] प्रदेशाः च अस्मिन् विशाले काश्मीरे राराजन्ते । अस्य प्रदेशस्य निर्देशनावसरे [[विश्वसंस्था|विश्वसंस्थादयः]]तान् जम्मू-काश्मीरम् इत्येव निर्देशं कुर्वन्ति । अस्य सहस्रमानस्य पूर्वार्धे भागे हैन्दवानां प्रमुखं केन्द्रम् आसीत् । गच्छताकालेन [[बौद्धधर्मः|बौद्धधर्मस्य]] केन्द्रं जातम् ।
पङ्क्तिः १४०:
===लडाक् ===
Little Tibet, The Moonland, Last Shangrila
इत्येतानि लडाख् प्रदेशस्य अपरनामानि । एषः प्रदेशः टिब्बतदेशसंस्कृतियुक्तः अस्ति । पूर्वं [[चीना]]देशं गन्तुम् एषः प्रदेशः मार्गस्थं विश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः नास्ति । केवलं सैनिककेन्द्रम् अस्ति । लेहराजगृहे सर्वजनानां प्रवेशः अस्ति । अत्र आगन्तु विमानसौकर्यमस्ति । [[श्रीनगरम्|श्रीनगरतः]] ४३४ कि.मी दूरे एषः प्रदेशः अस्ति । अत्र समीपे ‘गोम्पा’ (बुद्धमन्दिरम्), बुद्धस्य विग्रहाः च सन्ति । समीपे अनेकस्थलेषु “गोम्पाः” बुद्धमन्दिराणि सन्ति । २०१९ तमे अगस्ट् ५ दिनाङ्के लडाक् प्रदेशं केन्द्रशासनप्रदेशत्वेन परिगणनस्य प्रस्तावः कृतः। <ref>{{Cite web|url=https://www.livemint.com/news/india/jammu-and-kashmir-crisis-live-updates-1564981600854.html|title=Jammu and Kashmir Live News: Article 370 to be revoked, J&K to be reorganised|last=DelhiAugust5}}</ref>
 
 
====कालः====
Line १४६ ⟶ १४७:
 
 
====३७० विधेः निरस्तीकरणम्====
२०१९ तमे वर्षे आगस्ट् मासस्य ५ दिनाङ्के राज्यसभायां ३७० विधेः निरस्तीकरणार्थं गृहमन्त्रिणा अमितशावर्येण प्रस्तावः कृतः। स च प्रस्तावः अङ्गीकृतः।<ref>{{Cite web|url=https://www.indiatoday.in/india/story/kashmir-unrest-amit-shah-parliament-reservation-bill-amendment-artcle-370-1577275-2019-08-05|title=No Article 370 for Jammu & Kashmir, historic move by Modi govt|last=DelhiAugust 5|first=India Today Web Desk New|last2=August 5|first2=2019UPDATED:|website=India Today|language=en|access-date=2019-08-05|last3=Ist|first3=2019 11:37}}</ref> जम्मुकाश्मीरं पृथक् केन्द्रशासनप्रदेशः, लडाख् इति पृथक् केन्द्रशासितप्रदेशः भवेत् इत्यपि प्रस्तावः कृतः।<ref>{{Cite web|url=https://www.livemint.com/news/india/jammu-and-kashmir-crisis-live-updates-1564981600854.html|title=Jammu and Kashmir Live News: Article 370 to be revoked, J&K to be reorganised|last=DelhiAugust5}}</ref>
==See also==
==जनसंख्याविचारः==
 
"https://sa.wikipedia.org/wiki/जम्मूकाश्मीरराज्यम्" इत्यस्माद् प्रतिप्राप्तम्