"उत्तरगोवामण्डलम्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः ५५:
== वीक्षणीयस्थलानि ==
 
'कोको'समुद्रतटः नेरुलनदी-अरबीसमुद्रयोः सङ्गमे स्थितः अस्ति । एषः समुद्रतटः अत्रस्थेषु सर्वेषु समुद्रतटेषु प्रख्याततमः । अस्मिन् मण्डले बहवः क्रैस्तप्रार्थनालयाः सन्ति । यथा - 'सेन्ट फ्रांसिस', 'ऑफ असीसी', 'होली स्पिरिट्', 'पिलर सेमिनरी', 'सालीगांव', 'रकोल सेमिनरी', 'सेन्ट् कारजन' इति । अन्यान्यपि बहूनि वीक्षणीयस्थलानि सन्ति । यथा - 'सेन्ट् आगस्टीन टावर', 'ननरी ऑफ सेन्ट मोनिका', 'सेन्ट एरक्स चर्च' च । अस्मिन् मण्डले प्रसिद्धाः देवालयाः अपि सन्ति, यत्र प्रवासिनः गच्छन्ति । तेषु देवालयेषु मुख्याः सन्ति - श्रीकामाक्षी, सप्तकोटेश्‍वरः, श्रीशान्तादुर्गः, महालसा-नारायणीमन्दिरं, परनेम भगवतीमन्दिरं, महालक्ष्मीमन्दिरं, श्रीदेवकीकृष्णमंदिरंश्रीदेवकीकृष्णमन्दिरं च ।
 
{{Geographic location
"https://sa.wikipedia.org/wiki/उत्तरगोवामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्