"कविः" इत्यस्य संस्करणे भेदः

(लघु) rv
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ४:
| image_caption = वाल्मीकि (आदिकवि)
}}
'''कविः''' दार्शनिकः भवति । काव्यस्य प्रणेता भवति । [[वाल्मीकिः|वालमिकिः]] आदिकविः इति प्रसिद्धः । जयन्तु ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति एषां यशः काये जरामरणजं भयम्॥ इति उक्तिः प्रसिद्धा एव ।
 
एकदा वृद्धो विद्वान् पृष्ठः - “कान् ग्रन्थान् पठित्वा एतादृशं ज्ञानं प्रप्यते भवता” इति । सोऽपि विद्वान् “मेघे माघे गतं वयः” इति प्रत्यवदत्। अर्थात् [[कालिदासः|कालिदास]]स्य [[मेघदूतम्|मेघदूत]]खण्डकाव्यं तथा [[माघ]]स्य [[शिशुपालवधम्|शिशुपालवध]]महाकाव्यं च पठनेन तस्य सम्पूर्णवयः समाप्तम्। तस्य ज्ञानं च तावेव ग्रन्थौ पठित्वा वर्धितम्।
"https://sa.wikipedia.org/wiki/कविः" इत्यस्माद् प्रतिप्राप्तम्