"पद्मश्री-पुरस्कारः" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
चित्र
पङ्क्तिः १:
[[सञ्चिका:Padma Shri India IIIe Klasse.jpg|दक्षिणतः|निराबन्धः]]
 
 
पद्मश्रीपुरस्कारं [[कला]], [[शिक्षणम्]], [[कैगारिका]], [[साहित्यम्]], [[विज्ञानम्]], समाजसेवासु च परिणितेभ्यः प्रसिद्धेभ्यः भारतीयेभ्यः [[भारातम्|भारातसार्वकारेण]] दीयमानेषु पुरस्कारेषु चतुर्थः पुरस्कारः। [[भारतरत्नम्]], [[पद्मविभूषणः]], [[पद्मभूषणः]], पद्मश्रीः इति पुरस्काराणां क्रमः विद्यते। अस्य पुरस्कारस्य उपरि देवनागरिभाषायां "पद्म" तथा "श्री” पदे कमलचित्रे भवतः। एवं अधोभागे अपि दृश्यन्ते। भारतीयेभ्यः न केवलं दीयते किन्तु वैदेशिकासु ये च [[भारातम्|भारताय]] अनेकविधसेवाम् कृतवन्तः भवन्ति तेषां कृते एनं पुरस्कारं दीयते।
==पश्यन्तु==
"https://sa.wikipedia.org/wiki/पद्मश्री-पुरस्कारः" इत्यस्माद् प्रतिप्राप्तम्