"ऋग्वेदः" इत्यस्य संस्करणे भेदः

File
पङ्क्तिः १५:
यद्यपि महाभाष्ये ऋग्वेदस्यैकविंशतिशाखा निर्दिष्टाः परं शाकल-वाष्कल-अश्वलायन-शाङ्ख्यायन-माण्डकायन-नामधेयाः पञ्चशाखा सन्ति मुख्याः ।
 
स ऋग्वेदः सूक्त-मण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्त-देवतासूक्त-च्छन्दःसूतच्छन्दःसूक्त-अर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणा समूहो नामच्छन्दःसूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।
 
=== मण्डलानुवाकभेदः ===
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्