"चारमीनार्" इत्यस्य संस्करणे भेदः

== सम्बद्धाः लेखाः == using AWB
just given the link of charminar
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ५:
[[File:Cmniche.jpg|thumb|चारमीनार् अधोभागतः]]
 
हैदराबादनगरस्य हृदयभागे विपणिमध्ये अस्ति एतत् [https://www.guidemyindia.com/2019/09/charminar-hyderabad-full-details.html चारमीनार्] वीक्षकगोपुरस्थानम् । हैदराबाद् नगरस्य प्रमुखम् आकर्षणस्थानम् अस्ति एतत् । क्रिस्ताब्दे १५९३ तमे वर्षे प्लेग् रोगात् मुक्तिः प्राप्ता इत्यस्य स्मरणार्थं नर्तकयाः भागमत्याः स्मरणार्थं च एतम् विशेषशिल्पं महम्मद् कुलीषा निर्मितवान् । अत्र चत्वारि गोपुराणि सन्ति ।
गोपुराणि ५० मीटर उन्नतानि ३० मीटर् विस्तृतानि च सन्ति । चतुर्षु र्भागेषु तोरणानि सन्ति । एतेषां पार्श्वभागे पाटलपुष्पाणां सुन्दरचित्रणनि , अरेबिकभाषया शासनानि च चित्रितानि सन्ति । उपरि गन्तुं सोपानानि सन्ति । गोपुरशिखरेभ्यः नगरदर्शनम् अतीवानन्दाय भवति । चारमीनारप्रदेशं परितः आपणाः सन्ति । अत्र आभरणानां विपणिः काचकङ्कणानां मौक्तिकानां च वाणिज्यं च सदा प्रसिद्धम् अस्ति ।
प्रवेशकालः –प्रातः ९ वादनतः सायं ४ वादनं यावत् । सायङ्काले ७ वादनतः ९ वादनपर्यन्तं दीपोत्सवः भवति । गोपुराणि प्रकाशे अति सुन्दराणि भवन्ति ।
"https://sa.wikipedia.org/wiki/चारमीनार्" इत्यस्माद् प्रतिप्राप्तम्