"विकिपीडिया:विकिपीडियायाः परिचयः" इत्यस्य संस्करणे भेदः

No edit summary
→‎का नाम विकिपीडिया ?: मैंने क्श्चन से कश्चन किया।
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २:
<div style="border:2px solid #A3B1BF; padding:.5em 1em 1em 1em; border-top:none; background-color:#fff; color:#000"><noinclude>
==का नाम विकिपीडिया ?==
विकिपीडिया क्श्चनकश्चन स्वतन्त्रः विश्वकोशः यश्च बहुभिः उपयोग्क्तृभिः सम्मिल्य संरच्यते । अयं ’विकि’नामकेन तन्त्रांशेन निर्मितं जालपुटं यच्च सामूहिकसम्पादनाय सुकरं विद्यते । विकिपीडियायाः परिष्कारः बहुभिः जनैः नैरन्तर्येण क्रियमाणः वर्तते । एतानि सर्वाणि अपि परिवर्तनानि लेखस्य इतिहासे, नूतनपरिवर्तनेषु च द्रष्टुं शक्यानि ।
 
==भवतः योगदानं कथम् ? ==