"राजपूताः" इत्यस्य संस्करणे भेदः

(लघु) wikidata interwiki
"'''राजपूताः''' एकम् शूद्र अजपाल जा..." इत्यनेन सह आधेस्य विनिमयः कृतः ।
अङ्कनानि : बदला गया जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
'''राजपूताः''' एकम् [[शूद्रः|शूद्र]] अजपाल जातिः आसीत्।
रजपूताः ६ शतके [[राजस्थानम्|राजस्थाने]] राज्यस्थापनम् अकुर्वन् । मेवारं (सिसोदिया), [[गुजरातम्|गुजरातं]] (सोलङ्की), [[मालवम्|मालवं]] (परमाराः), बुन्देलखण्डं (चाण्डेलाः), [[हरियाणा|हरियाणं]] (तोमाराः) च योजयित्वा समग्रम् उत्तरभारतं रजपूतानाम् अधीने आसीत् । रजपूतानाम् अपेक्षया पूर्वम् उत्तरभारतं [[प्रतिहाराः|प्रतिहाराणां]] वशे आसीत् । रजपूतानां राज्यम् उत्तरभारते सीमासमीपे आसीत् इति कारणात् विदेशेभ्यः आक्रमणं कुर्वतां [[यवनाः|यवनानां]] सम्मुखीकरणम् अनिवार्यम् आसीत् । रजपूताः तत्र सफलाः अपि अभवन् । चौहाणवंशस्य रजपूतराजा [[पृथ्वीराजचौहाणः]] तेषु प्रसिद्धः राजा ।
 
{{Interwiki conflict}}
 
[[वर्गः:साम्राज्यानि|इतिहासः, भारतस्य]]
[[वर्गः:भारतेतिहाससम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/राजपूताः" इत्यस्माद् प्रतिप्राप्तम्