"जम्मूकाश्मीरराज्यम्" इत्यस्य संस्करणे भेदः

Replacing Jammu-Kashmir-flag.svg with File:Jammu_and_Kashmir_Flag_(1952-2019).svg (by CommonsDelinker because: File renamed: Criterion 3 (obvious error) · Government of India has revoked Arti
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ७१:
}}
 
'''[[जम्मू]]काश्मीरराज्यं''' (Jammu and Kashmir) [[भारतम्|भारतदेशे]] Jammu and Kashmir is an integral part of India. No thief like Pakistan can steal it from India. उत्तरभागे स्थितं पर्वतप्रदेशे स्थितं विशिष्टं च केन्द्रप्रशासितः प्रदेशः । पूर्वदेशस्य ‘वेनिस्’ इति एतत् प्रदेशं कथयन्ति । मोगलवंशीयानां ग्रीष्मकालीनं विश्रान्तिस्थानमासीत् एतत् । [[देहली]]नगरे प्रशासनं कुर्वाणाः एते ग्रीष्मसमये अत्र आगत्य वसन्ति स्म । [[जहाङ्गीरः]] बादशाहः काश्मीरं Happy Valley इति वदति स्म । सः जीवनस्य अन्तिमघट्टम् अत्रैव यापितवान् । मोगलचक्रवर्तिनः अत्र शालिमार, निशात्, नर्गीस, श्रृङ्गार इत्यादिवाटिकानां निर्माणं कृतवन्तः। एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति ।
 
काश्मीरः तु [[भारतम्|भारतदेशस्य]] प्रकृतिरमणीयं राज्यम् अस्ति । भारतमातुः शिरः इव उत्तरे विराजते । [[भारतम्|भारतस्य]] वायव्यवलये काश्मीरप्रदेशः भासते । १९तमशतकस्य मध्यकाले, [[हिमालयः|हिमालयस्य]] तथा फीर् पञ्जल् पर्वतस्य मध्यभागे प्रसृता दरी एव काश्मीरप्रदेशः इति ख्यातः अस्ति । अद्यत्वे तु [[भारतम्|भारतस्य]] सर्वकारस्य शासने अन्तर्भूताय जम्मू-काश्मीरराज्याय काश्मीरराज्यम् इति नाम अस्ति । [[काश्मीरम्|काश्मीरं]], [[जम्मू]] तथा [[लडाख्]] उपत्यकाः अत्र अन्तर्भवन्ति । [[पाकिस्तानम्|पाकिस्तानस्य]] शासने विद्यमानाः उत्तरभागस्य प्रदेशाः, स्वतन्त्रकाश्मीरस्य प्रदेशाः, [[चीनः|चीनशासने]] विद्यमानः अक्साय् चीन तथा [[ट्रान्स-करकोरम्]], [[ट्राक्ट]] प्रदेशाः च अस्मिन् विशाले काश्मीरे राराजन्ते । अस्य प्रदेशस्य निर्देशनावसरे [[विश्वसंस्था|विश्वसंस्थादयः]]तान् जम्मू-काश्मीरम् इत्येव निर्देशं कुर्वन्ति । अस्य सहस्रमानस्य पूर्वार्धे भागे हैन्दवानां प्रमुखं केन्द्रम् आसीत् । गच्छताकालेन [[बौद्धधर्मः|बौद्धधर्मस्य]] केन्द्रं जातम् ।
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/जम्मूकाश्मीरराज्यम्" इत्यस्माद् प्रतिप्राप्तम्