"अभिज्ञानशाकुन्तलम्" इत्यस्य संस्करणे भेदः

अङ्कानुसारं कथा
{{reflist}}
पङ्क्तिः १६९:
 
मेनकापि तत्र भर्तृपुत्रसहितां दुहितरं दृष्ट्वाऽतिमुमुदे । ततो दुष्यन्तो भगवता मारीचेन विसृष्टः पत्रकलत्राभ्यां सदिते दिव्यर्मैन्द्रं रथमारुह्य पौरैरभिनन्द्यमान स्वं नगरं प्रविवेश ।
 
[[वर्गः:कालिदासस्य कृतयः]]
[[वर्गः:संस्कृतनाटकानि]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
 
==बाह्यसम्पर्कतन्तुः==
{{wikisourcecat}}
*[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/5_poetry/3_drama/ksakunxu.htm Abhijnana Sakuntalam - Transliterated text] at GRETIL
*[http://www.sacred-texts.com/hin/sha/ Complete translation] by Arthur W. Ryder
 
== सन्दर्भाः ==
{{wikisourcecat}}
{{reflist}}
 
[[वर्गः:कालिदासस्य कृतयः]]
[[वर्गः:संस्कृतनाटकानि]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/अभिज्ञानशाकुन्तलम्" इत्यस्माद् प्रतिप्राप्तम्