"अल्लाह्" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३:
'''अल्लाह्''' ([[अरबीभाषा|अरबी]]: ﺍﷲ ) इति [[इस्लाममतम्|इस्लाम्]]-मतानुयायी एव विश्वस्य अद्वितीयस्रष्टा तथा प्रतिपालकश्च । 'अल्लाह्' इति शब्दः मुस्लिम्-जनैः व्यवहृयते । परन्तु 'बाहाई', अरबीभाषी कैथिलिक-क्रैस्तजनाः, माल्टावासिनः, रोमन्-कैथेलिक्, मिजोराही इहुदी एवं सिक्खजनाः ''अल्लाह्'' शब्दः विभिन्नार्थे उच्चार्यन्ते<ref name="Britannica">
"Allah." [[Encyclopædia Britannica]]. 2007. Encyclopædia Britannica</ref><ref name="EncMMENA">Encyclopedia of the Modern Middle East and North Africa, ''Allah''</ref><ref name="Columbia">[[Columbia Encyclopedia]], ''Allah''</ref> ।
 
सुन्नीस्य अल्लाह भिन्न अस्ति।
 
शियास्य अल्लाह भिन्ने अस्मिन् ॥
 
== शब्दोत्पत्तिः==
"https://sa.wikipedia.org/wiki/अल्लाह्" इत्यस्माद् प्रतिप्राप्तम्