"पुणे" इत्यस्य संस्करणे भेदः

(लघु) पुनर्निर्देशनं प्रति NehalDaveND इत्यनेन पुण्यपट्टनम् तः पुणे पृष्ठं स्थानान्तरितं: अनुचितकार्य...
No edit summary
पङ्क्तिः ११:
[[राजा केळकर म्यूसियम्]] (वस्तुसङ्ग्रहालयः) अतीव प्रसिद्धः प्राचीनजनानां कलाप्रज्ञां स्मारयति । श्री दिनकरकेळकरमहोदयस्य स्वकीयः वस्तुसङ्ग्रहालयः एषः। अयं दर्शनीयः सुव्यवस्थितः च अस्ति । अत्र सङ्गीतवाद्यानि पूजासामग्रयः जीवनोपयोगिवस्तूनि, क्रीडनकानि, तैलदीपाः, तालाः, पूगकर्तर्यः, सूक्ष्मचित्राणि च सन्ति ।
पुणेनगरे दक्षिणभागे पार्वतीपरमेश्वरदेवालयः अस्ति । एम्प्रेस् उद्यानवने मृगालयः गणेशदेवालयः पञ्चाळेश्वर देवालयाः दर्शनीयाः सन्ति । समीपे शिवाजीप्रतिमा अस्ति ।
पुणेतः नैत्रत्ये २५ कि.मी. दूरे [[सिंहगडदुर्गम्]] अस्ति । सागरतीरतः १२७० मीटर् उन्नतप्रदेशे स्थिते दुर्गे [[तानजी]]महोदयस्य (शिवाजीसेनापतेः) स्मारकम् अस्ति । पुणेनगरे एव श्री[[गोपालकृष्णगोखले]] श्री[[बालगङ्गाधरतिलकः]] इत्यादयः प्रसिध्दाः । श्रीतिलकमहोदयः गणेशोत्सवस्य सार्वजनिकरीत्या आचरणं प्रचलने आनीय राष्ट्रभक्तिं जागरितवान् । सिंहगडे स्थित्वा संशोधनं कृत्वा ( (Arctic home of Indo-Aryans पुस्तके ) आर्याणां मूलस्थानम् [[आर्क्टिक् प्रदेशः]] आसीदिति समर्थितवान् अस्ति ।
==वाहनमार्गः==
[[मुम्बयी]]तः १९२ कि.मी
"https://sa.wikipedia.org/wiki/पुणे" इत्यस्माद् प्रतिप्राप्तम्