"पुणे" इत्यस्य संस्करणे भेदः

No edit summary
right
पङ्क्तिः १:
'''पुणे''' [[भारत]]देशस्य महाराष्ट्रराज्ये किञ्चन बृहत् नगरम् अस्ति । पुणे नगरस्य पुरातनं नाम पुण्यपत्तनम् इति अस्ति।
[[File:Shaniwar_Wada_fort,_Pune.jpg|thumb|300px|left|शनिवारवाडा]]
पुणे (पुणे) (०२०) पुण्यपट्टनम् इति प्रसिद्धं [[पुणे]]नगरं [[शिवाजी]]महाराजस्य पितामहाय पारितोषिकरुपेणागतम् आसीत् । ख्रिस्ताब्दे १५९९ तमे वर्षे एव एतस्य महत्वपूर्णं स्थानम् आसीत् । क्रिस्ताब्दे १७५० तः १८१७ पर्यन्त पेश्वेराज्ञां राजधानी अप्यासीत् । [[शिवाजी]] [[शिवनेरी]] ग्रामे जन्म लब्धवान् किन्तु [[पुणे]]नगरे एव विद्याभ्यासं कृतवान् । [[शिवाजी]]महाराजस्य प्रशासनप्रदेशः पुणेनगरसमीपे एव आसीत् ।
[[File:Shaniwar_Wada_fort,_Pune.jpg|thumb|300px|leftright|शनिवारवाडा]]
[[File:AgaKhan Palace.jpg|thumb|300px|right|आगाखान् प्यालेस्]]
[[File:University of Pune, Pune.jpg|thumb|300px|right|पुणेविद्यापीठम्]]
[[File:Vishrambag Wada Pune.JPG|thumb|300px|leftright|विश्रामबागवाडा]]
 
'''पुणे''' [[भारत]]देशस्य महाराष्ट्रराज्ये किञ्चन बृहत् नगरम् अस्ति । पुणे नगरस्य पुरातनं नाम पुण्यपत्तनम् इति अस्ति।
पुणे (पुणे) (०२०)
पुण्यपट्टनम् इति प्रसिद्धं [[पुणे]]नगरं [[शिवाजी]]महाराजस्य पितामहाय पारितोषिकरुपेणागतम् आसीत् । ख्रिस्ताब्दे १५९९ तमे वर्षे एव एतस्य महत्वपूर्णं स्थानम् आसीत् । क्रिस्ताब्दे १७५० तः १८१७ पर्यन्त पेश्वेराज्ञां राजधानी अप्यासीत् । [[शिवाजी]] [[शिवनेरी]] ग्रामे जन्म लब्धवान् किन्तु [[पुणे]]नगरे एव विद्याभ्यासं कृतवान् । [[शिवाजी]]महाराजस्य प्रशासनप्रदेशः पुणेनगरसमीपे एव आसीत् ।
[[मुळा]][[मुठा]] नद्योः तीरे स्थितं पुणेनगरं [[नानाफड्णवीस]]महोदयस्य प्रशासनकाले भव्यम् उत्तमं सौलभ्ययुक्तं च अभवत् । जनाः जबतक नाना, तबतक पुणे” इति वदन्ति स्म । [[शनिवारवाडा]] एव पेश्वेराजानां राजधानीकेन्द्रम् आसीत् ।
पुणेनगरं बहुजनयुक्तं महाराष्ट्रराज्यस्य जनानां संस्कृतिदर्शकं च अस्ति । वातावरणम् अतीव सुन्दरम् आह्लादकरं चास्ति । पुणे नगरे स्थितः [[डेक्कन् महाविद्यालयः]] अतीव प्रसिद्धः प्राचीनसंस्कृतिप्रतिबिम्बकश्चास्ति । [[गणेशखिण्डी]] स्थले [[पुणेविश्वविद्यालयः]] अस्ति । [[शनिवारवाडा]] मध्ये एम्प्रेस् वाटिकानां भव्यता दर्शनीया अस्ति ।
"https://sa.wikipedia.org/wiki/पुणे" इत्यस्माद् प्रतिप्राप्तम्