"सदस्यः:Sayant Mahato/प्रयोगपृष्ठम्/८" इत्यस्य संस्करणे भेदः

कणाद: - स: कश्यप:, कणाद: तथा काणभुक् इत्यपि नाम्ना... नवीनं पृष्ठं निर्मितमस्ति
 
(भेदः नास्ति)

वर्तमाना आवृत्तिः ११:४८, ३ नवेम्बर् २०१९ इति समये

कणाद: - स: कश्यप:, कणाद: तथा काणभुक् इत्यपि नाम्ना परिचित:|स: पुरातन भारतीय प्राकृतिक विज्ञानी तथा तत्वज्ञिनी आसीत्| भारतीय तत्वशास्त्रस्य वैशेषिक विभागस्य शालाम् स्थापितवान् यत् भारतीय भौतशास्त्रस्य प्राथमिकपरिचयम् अभवत्| कणाद महर्षे: कालम् क्रि पू ६ शतमानत: २ शतमान मध्ये इति चिन्तितम्। तस्य जीवन विषये बहु न ज्ञातम्। तस्य साम्प्रदायिक नाम: "कणद" इति - तदर्थ: "परमाणु भक्षक:"।