"भैरवरागः" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
लिपिप्रदूषणं निष्कासनम्।
पङ्क्तिः १३:
}}
 
'''भैरवरागः''' (Bhairav Raga) [[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीतस्य]] आदिमः [[रागः]] भवति । अयं भैरवथाटस्य जनकरागः भवति । उत्तराङ्गप्रधानः [[रागः]] तथा सम्पूर्णजात्यासहितः [[रागः]] भवति । एनं रागं गम्भीरतया यदि गानं क्रियते तर्हि [[वीररसः]] उत्पद्यते । [[ध्रुपद्]] शैल्यां एनं रागं अधिकतया उपयोगं कुर्वन्ति । [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीते]] अस्यैव रागस्य "मायामाळवगौळ" इति नामान्तरम्। सङ्गीताध्ययनस्य आरम्भः अनेनैव रागेण भवति । अस्य रागस्य वादिस्वरः धैवतः (ध) भवति । एवं संवादिस्वरः वृषभः (रे) भवति । मध्यमात् वृषभाय मीण्ड(शास्त्रीयभाषा) क्रियते चेत् मनोरञ्जकः रसोत्पत्तिः भवति । हनूमान् मतानुसारेण प्रथमप्रहरस्य [[रागः]] भवति।
==श्लोकः==
'''"गङ्गाधरः शशिकलातिलकः त्रिनेत्रः सर्पैर्विभूषिततनुः गजकृत्तिवासः।"'''<br>
"https://sa.wikipedia.org/wiki/भैरवरागः" इत्यस्माद् प्रतिप्राप्तम्