"क्षत्रियः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
[[File:Rama and the ocean.jpg|thumb|upright|रघुवंशी क्षत्रिय राजा [[राम]] शस्त्र धनुषबाण सहित]]
[[File:General Bhimasen.jpg|thumb|upright|कुरुवंशी क्षत्रिय राजकुमार [[भीमसेन]] गदा शस्त्र सहित]]
{{हिन्दूधर्मः}}
'''क्षत्रिय:''' क्षतात्त्रायते इति क्षत्रिय:। प्राचीनायाम्भारतीयसमाजव्‍यवस्‍थायाम्महत्‍त्‍वपूर्ण: अयं वर्ण: वर्णसोपाने द्वितीय: वर्तते ।
[[File:Rama and the ocean.jpg|thumb|upright|रघुवंशी क्षत्रिय राजा [[राम]] शस्त्र धनुषबाण सहित]]
[[File:General Bhimasen.jpg|thumb|upright|कुरुवंशी क्षत्रिय राजकुमार [[भीमसेन]] गदा शस्त्र सहित]]
 
== क्षत्रियस्य कर्तव्यानि ==
"https://sa.wikipedia.org/wiki/क्षत्रियः" इत्यस्माद् प्रतिप्राप्तम्