"केरळराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ८०:
}}
 
केरळ-राज्यं भारतस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अस्य मूलनाम “चेरळम्” इति आसीत् ।<ref>{{ cite web|url=https://books.google.co.in/books?id=ApCKDwAAQBAJ&pg=PT52&lpg=PT52&dq=cheralam&source=bl&ots=axPZmoRfPx&sig=ACfU3U1YFj30ov1Kp-B2Cc-KZXjIYUP4qg&hl=en&sa=X&ved=2ahUKEwjZjq2DiOnlAhVKfH0KHXcpATc4ChDoATABegQIBRAB#v=onepage&q=cheralam&f=false| title=Mapping Place Names of India | last= Kapoor | first = Anu}}</ref> मलयाळ-भाषायां “नारिकेलस्य देशः” इति तस्य अर्थः भवति । पुरा “मलनाडु”, “भार्गवक्षेत्रं”, “चेरल” च अस्य राज्यस्य नामानि आसन् । मौर्यशासकस्य अशोकस्य कस्मिंश्चित् शिखालेखे अस्य राज्यविषये “केरळस्य पुत्रः” इति उल्लेखितम् अस्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२७</ref>। केरळराज्ये '''कैरळी''' अथवा '''[[मलयाळम्]]''' इत्येषा भाषा उपयुज्यते‌। केरळराज्यस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च [[तमिऴ्‌नाडु]], उत्तरे [[कर्णाटकम्|कर्णाटकं]] च।
 
==भौगोलिकविवरणम्==
"https://sa.wikipedia.org/wiki/केरळराज्यम्" इत्यस्माद् प्रतिप्राप्तम्