"बुद्धचरितम्" इत्यस्य संस्करणे भेदः

No edit summary
0
पङ्क्तिः ९:
==जीवनचरितं स्थितिकालश्च==
अश्वघोषस्य जीवनचरितविषये अद्यापि विद्वांसः सन्देहापन्ना एव । तथापि सौन्दरनन्दस्य पुष्पिकया एतत् प्रमाणितं भवति यत्, अश्वघोषः साकेतस्य (अयोध्यायाः) निवासी आसीत् । सुवर्ण्याक्ष्याः पुत्रोऽश्वघोषः तार्किकः रामायण् रामायण-महाभारतयोः विशेषज्ञ्श्चासीत्विशेषज्ञश्चासीत् । सौन्दरनन्दस्य पुष्पिकायामेवं लिखितमस्ति “ आर्यसुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षोराचार्यस्य भदन्ताश्वघोषस्य महाकवेः वादिनः कृतिरिति” अनेन प्रमाणेन साकेतनिवासी सुवर्णाक्षी-पुत्र इति च सिद्ध्यत्येव । राज्ञा कनिष्केन सह सम्बन्धः अपि आसीत्, यतो हि मातृचेटकविषु अश्वघोषस्य कवितायाः प्रभावो दृश्यते, अतः कनिष्कस्य समकालीनः किञ्चित् पूर्ववर्ती वाऽश्वघोष इति स्वीक्रियते । अतः अश्वघोषस्य स्तितिकालः १५० ईस्वीपूर्व सामान्यतः मन्यते ।
अश्वघोषविरचिते बुध्दचरितमहाकाव्ये महात्मनः गौतमबुध्दस्य चरित्रं वर्णितमस्ति अद्यप्यस्मिन् २८ सर्गाः आसन् तथापि सम्प्रति केवलं १८ सर्गाः समुपलभ्यन्ते । तेष्वपि प्राथमिकाः १४ सर्गाः एव अश्वघोषरिचिताः सन्ति । अन्ये चत्वारः सर्गाः केनापि नैपालदेशीयकविना रचिताः सन्ति । एतत् काव्यं मनिहरं प्रसादगुणयुक्तं चास्ति ।
==[[वैराग्यम् (योगदर्शनम्)|वैराग्य]]स्य निमित्तम्==
"https://sa.wikipedia.org/wiki/बुद्धचरितम्" इत्यस्माद् प्रतिप्राप्तम्