"मार्कण्डेयः" इत्यस्य संस्करणे भेदः

वर्धितः लेखः
पङ्क्तिः २८:
 
==महाभारते==
महाभारते अपि मार्कण्डेयऋषेः उल्लेखः विद्यते। पाण्डवानां वनवासकाले मार्कण्डेयः काम्यकवनमागत्य पाण्डवान् अबोधयत्। तथैव कन्यादानकालः, कन्यादानकर्ता, पातिव्रत्यम् इत्यादिविषये नारदेन सह सम्भाषणं च अकरोत् इत्युल्लेखः दृश्यते। मार्कण्डेयाश्रमः सरयूगोमतीनद्योः सङ्गमस्थाने वर्तते।
 
 
==उल्लेखाः==
"https://sa.wikipedia.org/wiki/मार्कण्डेयः" इत्यस्माद् प्रतिप्राप्तम्