"मार्कण्डेयः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १४:
[[File:Raja Ravi Varma, Markandeya.jpg|left|thumb|यमाद् मार्कण्डेयं रक्षन् शिवः]]
मार्कण्डेयः सर्वदा अपि [[शिवः|शिवपूजने]] एव रतः आसीत्। शिवलिङ्गस्य अर्चने एव सः समयं यापयति स्म। यदा तस्य आयुः षोडशवर्षं भवति, तदानीं [[यमः]] तं नेतुम् आगच्छति। परन्तु सः शिवपूजायां निरतः इति कारणतः तं स्प्रष्टं न शक्नोति। परन्तु समाप्तायुः सः कथञ्चित् नेतव्यः इति कृत्वा नासिकायां गृहीत्वा कर्षति। तदानीं मार्कण्डेयः शिवलिङ्गस्योपरि पतति। शिवः तत्रागत्य यमेन सह युद्धं करोति। यमः पराजितः भवति। शिवः मार्कण्डेयः चिरञ्जीवी भवतु इति वरं दत्तवान्। अतः एव सप्तानां चिरञ्जीविनां नामोच्चारणानन्तरं मार्कण्डेयस्यापि नामोच्चारणं क्रियते। यथा-
<nowiki><poem></nowiki>[[अश्वत्थामा]] [[बलिः|बलि]][[वेदव्यासः|र्व्यासो]] [[हनुमान्|हनुमांश्च]] [[विभीषणः]]।
[[कृपः]] [[परशुरामः|परशुराम]]<nowiki/>श्च सप्तैते चिरजीविनः॥
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयं तथाष्टमम्।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः<ref>[https://books.google.co.in/books?id=jWB1AgAAQBAJ&pg=PA118&lpg=PA118&dq=%E0%A4%85%E0%A4%AA%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%81+%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%9C%E0%A4%BF%E0%A4%A4&source=bl&ots=ZB-r-UCO5M&sig=ACfU3U3hYDrQbO_eRqmkdCbbfVYEJL0QUQ&hl=en&sa=X&ved=2ahUKEwizm6KT6ozmAhWOwJQKHcgrCeIQ6AEwAnoECAoQAQ#v=onepage&q=%E0%A4%85%E0%A4%AA%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%81%20%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%9C%E0%A4%BF%E0%A4%A4&f=false मृत्युञ्जयभारतम्]</ref>॥<nowiki></poem></nowiki>
[[महाभारतम्|महाभारते]] [[शिवः|शिव]][[यमः|यमयोः]] युद्धं न वर्णितम्। मार्कण्डेयस्य निरन्तरपूजया सन्तुष्टः शिवः एव आगत्य मार्कण्डेस्य चिरञ्जीवित्वं समकल्पयत् इति कथा वर्तते <ref>[https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-03-%E0%A4%86%E0%A4%B0%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-130 महाभारतम् अरण्यपर्व १३० (विकिस्रोतः)]</ref>।
 
"https://sa.wikipedia.org/wiki/मार्कण्डेयः" इत्यस्माद् प्रतिप्राप्तम्