"मार्कण्डेयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
 
==व्युत्पत्तिः==
मृकण्डोः अपत्यं पुमान् इति मार्कण्डेयः। शुभ्रादिभ्यश्च इति सूत्रेण ढक् प्रत्ययः।<ref name= ''विकिशब्दकोशः''>[https://sa.wiktionary.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%AF विकिशब्दकोशः]</ref>
==मृत्योः तारणम्==
[[File:Raja Ravi Varma, Markandeya.jpg|left|thumb|यमाद् मार्कण्डेयं रक्षन् शिवः]]
पङ्क्तिः ३२:
[[महाभारतम्|महाभारते]] अपि मार्कण्डेयऋषेः उल्लेखः विद्यते। [[पाण्डवाः|पाण्डवानां]] वनवासकाले मार्कण्डेयः काम्यकवनमागत्य पाण्डवान् अबोधयत्। तथैव कन्यादानकालः, कन्यादानकर्ता, पातिव्रत्यम् इत्यादिविषये [[नारदः|नारदेन]] सह सम्भाषणं च अकरोत् इत्युल्लेखः दृश्यते। मार्कण्डेयाश्रमः सरयूगोमतीनद्योः सङ्गमस्थाने वर्तते। जन्मदिादिषु मार्कण्डेयस्य स्मरणं एवं क्रियते।
<poem>“द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् ।
मार्कण्डेयं नरो भक्त्या पूजयेच्च चिरायुषम् ॥<ref name= ''विकिशब्दकोशः''/>
</poem>
 
"https://sa.wikipedia.org/wiki/मार्कण्डेयः" इत्यस्माद् प्रतिप्राप्तम्