"सदस्यः:Reg1940658Vaishnavi.C.M/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

मम नाम वैष्णवी.सि.एम्। अहम् बेङ्गलुरु नगरवासि... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०२:११, ३० नवेम्बर् २०१९ इत्यस्य संस्करणं

मम नाम वैष्णवी.सि.एम्। अहम् बेङ्गलुरु नगरवासिन: अस्मि | अहं विद्याभ्यासार्थं अत्र क्रिस्त विश्वविद्यालयं आगच्छं| अहं जीवतन्त्रग्नं , रासायनं  तथा जीवशास्त्रेषु बि.एस्.सी पदवीं कुर्वन्ती अस्मि | मम मातु: नाम गीता.एम्.एन् अस्ति | सा वैद्या अस्ति | मम पितु: नाम मञ्जुनाथ.सी.के अस्ति | स: तन्त्रज्ञ: अस्ति | मम माता पितरौ मां अत्यन्त उत्तम रीत्या पालयत: | सर्वेऽपि विषयेषु सदा कालं प्रोत्साहं यापयन्त: | ते मया शुभचिन्तकौ | अहं तयो: एका एव पुत्री |

मम हव्यासा: बहव: सन्ति | विविध विषयेषु अभिरुचि: अस्ति | अहं गायनेन बहु संतुष्टा भवती अस्मि | गायनेन मन: हगुर: भवति |

योगा करणं मां बहु रोचते | योगात् बहव: लाभा: सन्ति | तेषु शरीरस्य आरोग्यं प्रामुख्यं | मनस्तिथि: अपि संतुलिता भवति |

अहं प्राणिनां प्रेमी अस्मि | सर्वेषु प्राणिषु कुक्कुरस्य उपरि विशेष प्रीति: अस्ति |

दूरदर्शने हास्य कार्यक्रमाणि द्रष्टुं अपि बहु इष्टं अस्ति | तथा क्रिकेट् कबड्डी इत्यादय : क्रीडान् अपि पश्यामि | खगोलशास्त्रे अपि अति आसक्ति: अस्ति | अष्टमकक्षाया: विरराम समये एम्.पि.बिर्ला विद्यालये  खगोलशास्त्रं अधीतुम् एक: मास: आगच्छं | तत् अनुभवं अतीव रोमाञ्चकं आसीत् |

परजनानां साहाय्यम् कारणेन बहु संतोषं लभ्यते | " परोपकाराय इदं शरीरम् " इति एकं प्रसिद्ध वाक्यं अस्ति |

मम संशोधने बहु आसक्ति: अस्ति | एकं दिनं अहं वैज्ञानिकी भवितुं इच्छामि | अतत एव मम आशा अस्ति | अतत् आकाङ्क्षा पूर्णं भवितुं अहं श्रद्धया पठामि |

दिनस्य अन्ते अहं सन्तुष्टा अस्मि चेत् मम जीवनं सार्थकं इति अहं भावयामि |

शुभं भूयात् |