"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
==जननम् बाल्यम्==
 
अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव [[आत्मा|आत्मानं]] मारितवान् क्रान्तिवीरः । श्री.श्री विषाकपट्ट्नम्भावराग्रामे षडधिकनवदशशततमे क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । पत्नि सरोज । ख्रीस्‍ताब्‍दस्‍य विषाकपट्ट्नम् ।
स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं विषाकपट्ट्नम् ग्रामे निवस्ति । आदिवासीप्रदेशे तस्य बाल्‍यकालः व्‍यतीतः । भीलबालकैः सह धनुषाभ्‍यासः सम्‍यकतया कृतः तेन । लक्ष्‍यभेदे सः बाल्‍यकाले एव प्रवीणः अभवत् । गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः "श्री.श्री" भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् । इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् । । "श्री.श्री" मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनमेव वरम् इत्यभासत । मन्‍मथनाथगुप्‍त-प्रणवेश चटर्जी इत्‍ययोः सम्‍पर्के आगतः सः क्रान्तिकारिसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां संघः '''हिन्‍दुस्‍तान प्रजातन्‍त्र संघ''' इति नाम्‍ना निर्दिश्यते स्‍म ।
बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । "श्री.श्री" इत्येव तमाह्वयन् । ततः प्रभृति - "श्री.श्री" इत्येव सः प्रथितः । वस्तुतः तम् इत्यस्य तेलुगुभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः "श्री.श्री" वेत्रताडनदण्डनम् आदिशत् । वह: प्रतिताडनं महान्तं क्लेशमनुभवन् उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_आजाद" इत्यस्माद् प्रतिप्राप्तम्