"उपनिषद्" इत्यस्य संस्करणे भेदः

(लघु) Esteban16 (Talk)इत्यस्य सम्पादनम् अपमर्ज्य 31.173.243.124 इति अन्तिमपुनरावृत्तिः ।
अङ्कनम् : वापस लिया
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २९०:
'''परित्यक्तोऽयमात्मना तद्वदेहो विरोचते ॥''''
 
== [[आर्षेयोपनिषद्]] ==
== [[अार्षेयोपनिषद्]] ==
इयमपि उपर्युक्ते द्वे उपनिषदाविव मातृकाग्रन्थेन एव ज्ञाता प्रकाशिता चाऽस्ति । अस्यामपि मात्रानुच्छेद एवास्ति । ऋषीणां ब्रह्मविचारः पारस्परिकविमर्शनं वर्णितमस्ति। अत्र [[विश्वामित्र]]<nowiki/>-[[जमदग्नि]]<nowiki/>-[[भरद्वाज]]<nowiki/>-[[गौतम]]<nowiki/>-[[वशिष्ठ|वशिष्ठा]]<nowiki/>दिप्रमुखऋषयः सन्ति । एतेषामृषीणां विचारविमर्शस्य विवरणमत्रास्ति । अनेनैव कारणेनास्य नाम्नः अार्षेयम् इति।
 
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्