"जयदेवः (गीतगोविन्दरचयिता)" इत्यस्य संस्करणे भेदः

जन्मस्थानस्योपरि गवेषकाः बहुमताः
+ प्राचीनशिलाविग्रहः
पङ्क्तिः २५:
जयदेवस्य भार्या भवति पद्मावती । स्वयं जयदेवः '''पद्मावतीचारणचक्रवर्ती''' इति '''वाग्देवताचरितचित्रितचित्तसद्मा''' इति च गीतगोविन्दे कथयामास ।
==जन्मस्थानम्==
[[सञ्चिका:Ancient stone idol of poet Jayadeba at Akhandaleswara Temple, Prataparudrapura, Odisha.jpg|लघुचित्रम्|आडिसाराज्ये पुरीजिल्लायां प्रतापरुद्रपुराख्यग्रामस्य आखण्डलेश्वरमन्दिरे जयदेवस्य प्राचीनशिलाविग्रहः (१३श शताब्दी) । एषः विग्रहः केन्दुबिल्वस्य अनतिदूरे स्थितः । ]]
ओडिसाराज्यस्य पुरिमण्डले प्राचीनद्याः तीरे स्थिते केन्दुबिल्वग्रामे जयदेवः जन्म प्राप्नोत् । इमम् अंशं सः स्वस्य सप्तमे गीते सूचयति -
 
"https://sa.wikipedia.org/wiki/जयदेवः_(गीतगोविन्दरचयिता)" इत्यस्माद् प्रतिप्राप्तम्