"प्रवेशद्वारम्:संस्कृतम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
Subediarjun87 (talk) द्वारा कृता 449046 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
पङ्क्तिः १:
{| width="100%" style="background:#ff9932; border:solid 2px #128807;color:#128807;" cellspacing="0" cellpadding="0"
संस्कृतभाषायाः दर्शनज्ञानस्य महत्वम्
|-valign="top"
The importance of Sanskrit Philosophy
|[[चित्रम्:Wheel of Konark, Orissa, India.JPG|99999x120px]]
संस्कृतम् एका भाषा, मानवः स्वमनसि वाद्यमानालोचनाः, भावनाः अनुभूतिश्च अर्थयुक्तैर्ध्वनिभिः संकेतैः अर्थयुक्तैः लिखितसंकेतैश्चः परस्परं वार्तालापस्य साधनमस्ति इति।
| style="padding:20px" | स्वागतं ते हार्दं<br /><div style="font-size:250%; font-family:Aparajita;"> प्रवेशद्वारं '''संस्कृतम्'''</div>
"आत्म वारे द्रष्टव्यः श्रोतव्यः मन्तव्यो निदिध्यासितव्यः" इति श्रुत्या प्रत्यागात्मसाक्षात्कारस्यैव मोक्षहेतुत्व समर्थितं, तादृशसाक्षात्कारसाधकानि यथा संस्कृतवाङ्मये वेदादानां रक्षणार्थं षडशास्त्राणि अङ्गभूतानि सन्ति।
|<div align="right">[[चित्रम्:Shri Shankaracharya.jpg|99999x120px]][[चित्रम्:Khajuraho Devi Jagadambi Temple 2010.jpg|99999x120px]][[चित्रम्:Ravi Varma-Shakuntala columbia2.jpg|99999x120px]][[चित्रम्:Kurukshetra.jpg|99999x120px]]</div>
यथा :-
|}
शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा।
{| cellpadding="7" cellspacing="8" style="width: 100%; background-color: #FFEBCD; border: 2px solid #ff9932; vertical-align: top; border-radius: 8px; -moz-border-radius: 8px; box-shadow: 0.1em 0.1em 0.5em rgba(0,0,0,0.75); -moz-box-shadow: 0.1em 0.1em 0.5em rgba(0,0,0,0.75); -webkit-box-shadow: 0.1em 0.1em 0.5em rgba(0,0,0,0.75);"
कल्पशचेति षडङ्गानि वेदास्याहुर्मनीषिणः।। इति
|---- valign="top"
एवमेव अष्टादशविद्यासु दर्शनज्ञानस्य उपयोगः विष्णुपुराणे वर्णिताः वर्तते। यथा:-
| width="70%" style="border-top:3px solid #FFCC00;border-bottom:3px solid #FFCC00; background-color:#fff; padding:0.5em;" |
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
{{प्रवेशद्वारम्:संस्कृतम्/वैदिकम्}}<div style="text-align:right;"><small>{{Edit|प्रवेशद्वारम्:संस्कृतम्/वैदिकम्}}</small></div>
पुराणं धर्मशास्त्रञ्च विद्याह्येताश्चतुर्दश।।
| rowspan="8" width="30%" style="border: none; background:transparent; padding:0em;" valign="top" |
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्य नुक्रमात्।
{| cellspacing="0px" cellpadding="0"
अर्थशास्त्रं परं तस्मात् विद्याष्टादश स्मृताः।।
| style="background-color:#FAB864; padding:0.5em;" valign="middle" |
इत्यादयाष्टदशविद्या सञ्जाताः, "श्रोतव्याः, श्रुतिवाक्येभ्यो मन्तव्यश्चपपत्तिभिः। मत्वा च सततं ध्येयमेते दर्शनहेतवः। दर्शनज्ञानस्य अष्टादशविद्यासु उपयोगः शास्त्रेषु प्राप्ते।
{{प्रवेशद्वारम्:संस्कृतम्/उत्तमलेखाः}}
अतः संस्कृतभाषायाम् प्रतिष्ठात्मिका, औरसा धननिधयः कामधेनुः च समस्तज्ञानकाराः भारतस्यैक्यप्रदात्री धर्मार्थकाममोक्षप्रदात्री चासीत्।
<div style="text-align:right;"><small>{{Edit|प्रवेशद्वारम्:संस्कृतम्/उत्तमलेखाः}}</small></div>
|-
| style="background-color:#FBFA8A; padding:0.5em;" valign="middle" |
=== अपेक्षिताः लेखाः ===
<div style="height: 325px; width: 100%; overflow: auto; padding: 2px;text-align: left; border:solid 1px;" title="लेखावली- स्क्रालिङ्ग्"; ><small>{{प्रवेशद्वारम्:संस्कृतम्/अपेक्षिताः लेखाः }}</small></div>
</div>
<div style="text-align:right;"><small>{{Edit|प्रवेशद्वारम्:संस्कृतम्/अपेक्षिताः लेखाः }}</small></div>
|-
| style="background-color:#FBD46D; padding:0.5em;" valign="middle" |
{{प्रवेशद्वारम्:संस्कृतम्/वर्गाः}}
<div style="text-align:right;"><small>{{Edit|प्रवेशद्वारम्:संस्कृतम्/वर्गाः}}</small></div>
|-
| style="background-color:#FAB864; padding:0.5em;" valign="middle" |
{{प्रवेशद्वारम्:संस्कृतम्/संस्कृतसंस्थाः}}
<div style="text-align:right;"><small>{{Edit|प्रवेशद्वारम्:संस्कृतम्/संस्कृतसंस्थाः}}</small></div>
|-
| style="background-color:#FBFA8A; padding:0.5em;" valign="middle" |
{{प्रवेशद्वारम्:संस्कृतम्/बाह्यसम्पर्काः}}
<div style="text-align:right;"><small>{{Edit|प्रवेशद्वारम्:संस्कृतम्/बाह्यसम्पर्काः}}</small></div>
|}
|---- valign="top"
| width="70%" style="border-top:3px solid #FFCC00;border-bottom:3px solid #FFCC00; background-color:#fff; padding:0.5em;" |
{{प्रवेशद्वारम्:संस्कृतम्/दर्शनम्}}
<div style="text-align:right;"><small>{{Edit|प्रवेशद्वारम्:संस्कृतम्/दर्शनशास्त्रम्}}</small></div>
|---- valign="top"
| width="70%" style="border-top:3px solid #FFCC00;border-bottom:3px solid #FFCC00; background-color:#fff; padding:0.5em;" |
{{प्रवेशद्वारम्:संस्कृतम्/साहित्यम्}}
<div style="text-align:right;"><small>{{Edit|प्रवेशद्वारम्:संस्कृतम्/साहित्यम्}}</small></div>
|}
__NOTOC__
__NOEDITSECTION__
 
[[वर्गः:संस्कृतभाषा‎]]
"https://sa.wikipedia.org/wiki/प्रवेशद्वारम्:संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्