"उपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २१८:
[[ऐतरेयारण्यक]]<nowiki/>स्य द्वितीयारण्यकान्तर्गततया आचतुर्थात् षष्ठाध्यायपर्यन्तस्य नाम ऐतरेयोपनिषदस्ति । अस्यामुपनिषदि त्रयोऽध्यायाः सन्ति, येषु द्वितीय-तृतीयाध्यायौ तु एकैकस्य खण्डस्यैवस्तः । प्रथमाध्याये द्वौ खण्डौ स्तः, ययोः सृष्टितत्त्वस्य मार्मिकविवेचनमस्ति । मानव-शरीरमेव षुरुषाय उपयुक्तायतनं प्रमाणीकृतमत्र, यस्य विभिन्नावयवेषु देवताः प्रवेशमाप्नुवन्, तदनन्तरं परमात्मा तस्य मूर्धसीमां विदार्य प्रवेशं करोति तथा जीवभावं सम्प्राप्य भूतैः सह तादात्म्यं स्थापयति । तदनन्तरं गुरुकृपया बोधानन्तरं सर्वव्यापकस्य तस्य शुद्धस्वरूपस्य साक्षात्कारो भवति । अन्तिमाऽध्याये प्रज्ञानस्य विशिष्टा महिमा प्रदर्शिताऽस्ति ।
 
== [[छान्दोग्योपनिषत्]] ==
== [[छान्दोग्योपनिषद्]] ==
सामवेदीयोपनिषदियं प्रौढा, प्रामाणिका, प्रमेयबहुला चाऽस्ति। अस्यामष्टाध्यायाः किंवा प्रपाठकाः सन्ति । अस्य ग्रन्थस्य अन्तिमाः त्रयोऽध्याया अाध्यात्मिकज्ञानदृष्ट्या महत्त्वपूर्णाः मन्यन्ते। प्रारम्भिकाऽध्यायेषु अनेकविधानाम् ओङ्कारस्य साम्नः च गूढस्वरूपस्य विवेचनमस्ति । द्वितीयाध्यायस्य अन्ते ‘शौव' उद्गीथोऽस्ति, यः केवलं भौतिकस्वार्थपूर्त्यर्थं यागानुष्ठानस्य सामगायनस्य कतृृणामुपरि मार्मिकव्यङ्गयं करोति। तृतीयाध्याये [[सूर्य]]<nowiki/>स्य देवमधुनः रूपे उपासनाऽस्ति । [[गायत्री]]<nowiki/>वर्णनम्, घोराङ्गिरसद्वारेण देवकीसुतं श्रीकृष्णमाध्यात्मिकशिक्षाप्रदानम्,<ref>(३।१७)</ref> अन्ते सूर्यप्रादुर्भावस्य<ref>( ३॥१९ )</ref> सुष्ठु विवेचनमस्ति । अस्य अध्यायस्य प्रसिद्धोऽयं सिद्धान्तः '''‘सर्वं खल्विदं ब्रह्म''''<ref>( ३॥१४॥१ )</ref> अद्वैतवादस्य विजयघोषोऽस्ति । चतुर्थाध्याये [[रैक्वऋषिः|रैक्व]]<nowiki/>स्य दार्शनिकतत्त्व-विवेचनं, सत्यकाम-जाबालस्तथा तस्य मातुः कथा,<ref>( ४॥४॥९ )</ref> सत्यकामजाबालेनोपकोशलं ब्रह्मज्ञानस्य प्राप्तिः<ref>(४॥१०-१७)</ref> विवेचिता अस्ति ।
 
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्