"केरळराज्यम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः ४०४:
! width="25%" |मण्डलम्
! width="25%" |केन्द्रम्
! width="10%" |जनसङ्ख्या (२००१२०११)<ref>{{cite web| title=Census 2011 | url= https://census2011.co.in/census/state/districtlist/kerala.html}}</ref>
! width="10%" |विस्तीर्णता (किमी²)
! width="10%" |सान्द्रता (प्रती किमी²)
पङ्क्तिः ४१२:
|[[अलप्पुळामण्डलम्|आलप्पुऴा]]
|[[अलप्पुळा|आलप्पुऴा]]
|२,१०५,३४९१२७७८९
|१,४१४
|१,४८९
पङ्क्तिः ४२०:
|[[एर्नाकुलम-मण्डलम्|ऎरणाकुळम्]]
|[[कोची|कॊच्ची]]
|३,०९८२८२,३७८३८८
|२,९५१
|१,०५०
पङ्क्तिः ४२८:
|[[इडुक्कीमण्डलम्|इटुक्की]]
|[[पैनाव|पैनाव्]]
|१,१२८१०८,६०५९७४
|४,४७९
|२५२
पङ्क्तिः ४३६:
|[[कोल्लम-मण्डलम्|कॊल्लम्]]
|[[कोल्लम|कॊल्लम्]]
|२,५८४६३५,११८३७५
|२,४९८
|१,०३४
पङ्क्तिः ४४४:
|[[कण्णुरमण्डलम्|कण्णूर्]]
|[[कण्णुर|कण्णूर्]]
|२,४१२५२३,३६५००३
|२,९६६
|८१३
पङ्क्तिः ४५२:
|[[कासारगोडमण्डलम्|कासरकोट्]]
|[[कासारगोड|कासरकोट्]]
|१,२०३३०७,३४२३७५
|१,९९२
|६०४
पङ्क्तिः ४६०:
|[[कोट्टायम-मण्डलम्|कोट्टयम्]]
|[[कोट्टायम|कोट्टयम्]]
|१,९५२९७४,९०१५५२
|२,२०३
|८८६
पङ्क्तिः ४६८:
|[[कोझिकोडेमण्डलम्|कोऴिक्कोट्]]
|[[कोझिकोडे|कोऴिक्कोट्]]
|३,०८६,२९३
|२,८७८,४९८
|२,३४५
|१,२२८
पङ्क्तिः ४७६:
|[[मलप्पुरम-मण्डलम्|मलप्पुऱम्]]
|[[मलप्पुरम|मलप्पुऱम्]]
|४,११२,९२०
|३,६२९,६४०
|३,५५०
|१,०२२
पङ्क्तिः ४८४:
|[[पलक्कडमण्डलम्|पालक्काट्]]
|[[पलक्कड|पालक्काट्]]
|२,६१७८०९,०७२९३४
|४,४८०
|५८४
पङ्क्तिः ४९२:
|[[पट्टनम्तिट्टामण्डलम्|पत्तनंतिट्टा]]
|[[पट्टनम्तिट्टा|पत्तनंतिट्टा]]
|१,२३११९७,५७७४१२
|२,४६२
|५००
पङ्क्तिः ५००:
|[[थ्रिसुरमण्डलम्|तृश्शूर्]]
|[[थ्रिसुर|तृश्शूर्]]
|३,१२१,२००
|२,९७५,४४०
|३,०३२
|९८१
पङ्क्तिः ५०८:
|[[तिरुवअनंतपुरम-मण्डलम्|तिरुवनन्तपुरम्]]
|[[तिरुवअनंतपुरम|तिरुवनन्तपुरम्]]
|३,२३४३०१,७०७४२७
|२,१९२
|१,४७६
पङ्क्तिः ५१६:
|[[वायनाडमण्डलम्|वयनाट्]]
|[[कल्पेट्टा]]
|८१७,४२०
|७८६,६२७
|२,१३१
|३६९
पङ्क्तिः ५२२:
|}
|}
 
==राजनीतिः==
केरळ-राज्यं भारतस्य राजनैतिकप्रयोगशाला कथ्यते । भारतदेशे यान्त्रिकीमतदानस्य प्रयोगः केरळ-राज्ये एव सर्वप्रथम् अभवत् । केरळ-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः १४० स्थानानि सन्ति । केरळराज्ये लोकसभायाः २० स्थानानि, राज्यसभायाः च ९ स्थानानि च सन्ति । विधानसभायाम् एङ्ग्लो-इण्डियन्-समूहस्य एकः प्रतिनिधिः नियोज्यते । केरळ-राज्ये बहूनि राजनैतिकसमूहाः, सङ्घटनानि च सन्ति । यथा - “भारतीय कम्युनिस्ट पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “मुस्लिम लीग केरळ स्टेट् कमेटी”, “केरळ कॉङ्ग्रेस्”, “जनता दल (सेक्युलर)”, “रिवोल्यूशनरी सोशलिस्ट् पार्टी” च इत्यादयः केरळ-राज्यस्य राजनैतिकसमूहाः सन्ति । “ई. एम्. एस्. नम्बूदरीपाद” इत्याख्यः केरळ-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । सः भारतस्य “कम्युनिस्ट पार्टी (मार्क्सवादी) इत्यस्य समूहस्य नेता आसीत् <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२९</ref>।
"https://sa.wikipedia.org/wiki/केरळराज्यम्" इत्यस्माद् प्रतिप्राप्तम्