"काशिकायाः व्याख्याकाराः" इत्यस्य संस्करणे भेदः

(लघु) added Category:काशिका using HotCat
 
पङ्क्तिः १:
'''काशिकायाः व्याख्याकाराः''' अनेके सन्ति। [[काशिका]]<nowiki/>वृत्युपरि जिनेन्द्रबुद्धि-इन्दुमित्र महान्यासकार - विद्यासागर-हरदत्त' रामदेव-वृत्तिरत्नकारप्रभृतिमिर्याख्याग्रन्थाःप्रणीताः सन्तीति सम्बद्धग्रन्थेभ्यो।
 
जिनेन्द्रबुद्धिः काशिकायाः समुपलब्धेषु ज्ञातेषु वा व्याख्याग्रन्थेषु बोधिसत्वदेशीयस्य जितेन्द्रबुद्धेः न्यासो नाम प्राचीनतमः । जितेन्दबुद्धिना हि स्वविषये न किञ्चिद-, प्युक्तम् । तं हि वैक्रमद्वादशशतकपूर्वं भवो हरदत्तः पदमञ्जर्या स्मरतीतिः तस्येयमेवापरा' सीमा । तं हि कैयटः केचिदितिपदेनोद्धरतीति तस्य कैयटपूर्ववतित्वम् । याकोवी पण्डितस्तु हरदत्तः भविष्यत्पुराणाधारेण ९३५ मितवैक्रमाब्दे निर्वाणभाप्तमानिति सूचयति । हरदत्तस्तमुद्धरतीति तस्य वैक्रमनवमशतकपूर्वार्द्धमभिंतः स्थितिकाल इत्यनुमीयते । हेतुविन्दुटीकाकृतः अर्चटस्य ‘यदा ह्याचार्यस्याप्येतदभिमतमिति कैश्चिद्व्याख्यायते' इति कथनस्य व्याख्याया दुर्वेकमिश्र उल्लिखति ‘कैश्चिदिति ईश्वरसेनजिनेन्द्रप्रभृतिभिरिति । अर्चटस्तु बैक्रमसप्तमशतकभव इति तत्पूर्वीर्वात जिनेन्द्रबुद्धिरवश्यमेव सप्तमशतकभवस्तु स्यादेव। न्याससम्पादकः श्रीश चन्द्रस्तु ते ७०७-८०२ मितवैक्रमाब्दभवं सन्यते। केचित्तं माघः शिशुषलवधे -
पङ्क्तिः ४८:
'''श्रीलक्ष्मीपतिपुत्र ण विजयेयं विनिर्मिता ।।'''
 
इति सीरदेवीयपरिभाषावृत्तेविजयाऽऽख्यायां व्याख्यायां तस्यैव वचनाज्ज्ञोयते । श्रीमानशर्मा हिँ १५००-१५५० मितवैक्रमाब्दमभितः स्थितिमानित्यनुमीयते ।।
 
== महान्यासकारः ==
पङ्क्तिः ९२:
भर्त्रीश्वराख्येन विपाश्चिताऽपि पाणिनीयव्याकरणोपरि वृत्तिग्रन्थः प्रणीत आसीदिति गणतन्त्रमहोदधिकारस्य वर्धमानस्य--
 
भर्नीश्वरेणापि वारणार्थानामित्यत्र (प्रेमन्-शब्दः) पुल्लिङ्ग एवं प्रयुक्तः इति वचूनाज्ज्ञायतेवचनाज्ज्ञायते । तस्य च स्थितिकालः -
 
'''तथा चाहुर्भश्वरादयः किं हि नित्यं प्रमाणं दृष्टं प्रत्यक्षादि'''
"https://sa.wikipedia.org/wiki/काशिकायाः_व्याख्याकाराः" इत्यस्माद् प्रतिप्राप्तम्