"पाणिनिः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ५५:
 
== परिचयः ==
पाणिनेहपाणिनी: गोत्रनाम पाणिनिः, पिता शलङ्कः माता दाक्षी, विशेषनाम आहिकः,. मातुलो व्याडिः स एव दाक्षिर्दाक्षायणो वा, अनुजस्तु, पिङ्गलः, आचार्यों वर्षांपाध्यायः, मातामहश्व व्यडः, निवासो वाहिकदेशः, शिष्याः कौत्सकात्यायनप्रभृतयः, निधतिथिस्त्रयोदशी, अभिजनश्च शलातुर इति पण्डिता अनुमान्ति ।
 
पाणिनी वा पाणिनिह गोत्रनामैव । यथोक्त बौधायनश्रोतसूत्रे पैङ्गलायना बैहीनरयः ‘काशकृत्स्नाः पाणिनिर्वाल्मीकिः आपिशलयः-(प्रवराध्याये) तथैव मात्स्ये‘पाणिनिश्चैव त्र्यायाः सर्व एते प्रकीर्तिता,<ref>१९७।१०</ref> तथा च वायुपुराणे‘बभ्रवः पाणिनश्च व धानजय्यारत्तथैव'<ref>९१।९९</ref> एवमेव हरिवंशेऽपि<ref>१॥२७॥४९</ref> युधिष्ठिरमहाभागो निर्दशति यद्गतानुगतिको वैयाकरणा लक्षणैकचक्षुष - नं तु लक्ष्योन्मुखाः । ते हि यथाकथमपि लक्षणानुसारेण शब्दसाधुत्वद्योतनायै . पयतन्ते । तेन ते भ्रमादेव पाणिनं पाणिनेः पितृत्वेन कल्पयन्ति स्म । पाणिन । पाणिनिस्तु गोत्रसूचकं एव यस्य प्रवर्तकः पणिन् त्वा पणिनः इति । वयमपि तमेवांनुसरामः । स हि वन्द्योऽस्माकम् ।
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्