"ब्राह्मणः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः ९७:
[[वैष्णवमतम्]] – श्रीवैष्णवसम्प्रदायः माध्वसम्प्रदायः च विष्णूपासनायाः मुखद्वयम् एव । एतस्य प्रभावेण रामानन्द्रसम्प्रदायः, रामदासीसम्प्रदायः चेति वैष्णसम्प्रदायः पुनः द्विधा विभक्तः । श्रीवैष्णवसम्प्रदायस्य प्रवर्तकः श्री रामानुजाचार्यः, माध्वसम्प्रदायस्य प्रवर्तकः श्री मध्वाचार्यः । श्री वल्लभाचार्येण प्रवर्तितः पुष्टिमार्गसम्प्रदायः अपि अनेन प्रभावितः एव ।
 
वैष्णवपथे एव सुप्रसिद्धः श्रीचैतन्यमहाप्रभुणा प्रतिष्ठापितःः बङ्गालस्य गौडीयवैष्णवसम्प्रदायः । अन्ताराष्ट्रियकृष्णप्रज्ञासङ्घसम्प्रदायः (IsconIskcon) अपि गौडीयवैष्णपथस्य प्रभावेन एव समुत्पन्नः ।
 
श्रीकृष्णं विठ्ठल इति पूजयन् वार्करि इति सम्प्रदायः अपि अत्र अस्ति । वार्करि इति पदस्यार्थः प्रवासी इति । अस्य सम्प्रदायस्य जनाः स्वपत्तनात् ग्रामात् च पादाभ्यां चलन्तः पण्ढरपुरं गत्वा विठ्ठलस्य दर्शनं कुर्वन्ति । अतः तीर्थयात्रां कुर्वाणं 'वार्करि' इति कथयन्ति ।
"https://sa.wikipedia.org/wiki/ब्राह्मणः" इत्यस्माद् प्रतिप्राप्तम्