"सदस्यः:Ganesh Paudel/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

Preparing report/documentation for Sanskrit wiki outreach in Nepal.
(भेदः नास्ति)

०५:४७, २७ फेब्रवरी २०२० इत्यस्य संस्करणं

विकिविस्तार नेपाल

संस्कृतविकिसम्पादकानां सङ्ख्यायाः वर्धनाय कृते विकिप्रशिक्षणवर्गः मासेऽस्मिन् धरानस्य पिण्डेश्वर विद्यापीठ महाविद्यालये २०२० फरवरी १३ इसवीय दिनाङ्के समायोजितः आसित् । महाविद्यालय प्राचार्य सहेन प्राध्यापकः शिक्षाशास्त्रि-तत्त्वाचार्य-कक्ष्यायाः छात्राः वर्गेऽस्मिन् प्रशिक्षिता सन्ति ।
The Wikimedia community has organized one day Wiki-Wistar (Wikimedia Outreach) at Pindeshwor Vidhyapeeth (Mahavidyalaya), Dharan, Nepal.

उद्देश्यम् The purpose

  • संस्कृतच्छात्रान् विकि-माध्यमं परिचायितुम्...
To introduce Wikimedia projects for professors and students.
  • प्राथमिकसम्पादनाय प्राध्यापकगणां एवं छात्राणां च प्रशिक्षणं प्रदातुम्...
To enable professors and students with basic wiki-editing knowledge.
  • विकि-जालस्य पृष्ठानां सम्पादनाय सहभागिन् प्रेरयितुम्...
To encourage Participants to contribute on wiki-projects.
  • विकि-प्रकल्पानां वर्धनाय शैक्षणिकसंस्थानां सहयोगं प्राप्तुम्...
To seek the cooperation of Educational Institutions for taking Wiki projects ahead.

भागग्राहिणः Participants

शैक्षणिकसंस्था
Educational Institution
जनाः
No. of Participants
नेपाल संस्कृत विश्वविद्यालय, पिण्डेश्वर विद्यापीठ महाविद्याल, धरान, नेपाल
Nepal Sanskrit University, Pindeshwor Vidyapeeth, Dharan, Nepal
35

<<सहभागीजना नाम्नाः इदं लिखतु>>


स्थलम् Venue

Nepal Sanskrit University
Pindeshwor Vidyapeeth,
Dharan, Sunsari, PR1, Nepal
Tel - +977-25-529285

समयसारिणी Time schedule

दिनाङ्कः (Date) समयः(Time) विषयः (Subject) प्रस्तौता (Presenter)
26.02.2016 13:00-13:30 उद्घाटनकार्यक्रमः
Opening ceremony
डा. महानन्द तिम्सिना
13:30 - 13:30 विकिपीडिया सहयोजना-परिचयः (Introduction to Wikipedia and Sister Projects) गणेश पौडेल
Ganesh Paudel
Wikimedian
15.30-16.00 विकिसदस्यताप्राप्तिः (practical session on sign up for wiki-editing) सृजना तिम्सिना
Srijana Timsina
Wikimedian
16.00-17.30 लेखनम्, सम्पादनम् (Writing article and editing),
साधारणाः विकिनियमाः (practical session on Wikipedia)
गणेश पौडेल, सृजना तिम्सिना
Ganesh Paudel, Srijana Timsina
Wikimedian


कार्यशाला पछाडी हामीले सहभागीलाई केही प्रश्न सोधेका थियौं। We have asked some questions to the participants.

संस्कृतविकिपीडियाकार्यशालाप्रतिस्पन्दनस्य विवेचनम्

पिण्डेश्वर विद्यापीठ कार्यशालोत्तरं कति जनाः किमुक्तवन्तः इति विवरणम् एवमस्ति --

प्रश्न-1. संस्कृत विकिपीडियाको बारेमा कहिलेदेखि जान्नुहुन्छ ?

(क) विकिविस्तार देखि  - 0 (ख) पहिले देखि नै -0

प्रश्न-3. संस्कृत विकिपीडिया मोबाइलमा चलाउन सकिन्छ?

(क) सकिन्छ- 0 (ख) सकिन्न- 0

प्रश्न-4. संस्कृत विकिपीडियामा सम्पादन गर्न चाहनुहुन्छ ?

(क) चाहन्छु - 0 (ख) चाहन्न-0

प्रश्न-2. संस्कृत विकिपीडियामा कुन कुन विषयमा लेख्न सम्पादन गर्न चाहनुहुन्छ ?

(क) व्यक्तिपरिचय - 0

(ख) संस्थापरिचय  - 0

(ग) अन्य लेख - 0

प्रश्न-5. संस्कृत विकिपीडिया-विकिविस्तार कार्यशाला कस्तो भयो ?

(क) सामान्य  - 0 (ख) उत्तम - 0 (ग) सर्वोत्तम -0