"विकिपीडिया:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ७:
*'''संस्कृतभाषायां शुद्ध लेखने प्रवीणः भूयात्‌ ।'''
*'''वादेषु नियतः सहभागी भूयात्‌ ।'''
प्रबन्धकाः समुदायस्य विश्वासं न्यासं च पुरस्करणं करणीयं च सम्माननीयम्‌ । च अस्मिन्‌ क्षेत्रे कार्यनिर्वहणार्थं विकिपीडियायां सम्पादनानुभवं भूयात्‌ । सम्पादकाः अभ्यर्थिनः सिद्धता तेषां/तासां वैयक्तिक विधेषु अध्ययनं कर्तुमर्हन्ति । प्रबन्धकपद प्रार्थना वा तस्य स्वीकरणपूर्वं अभ्यर्थिनः नियतः विकिपीडियायां प्रदानानि करणीयानि च सक्रियाः भूयासुः , विकिपीडियायाः निबन्ध-नियमावळीः सम्माननीयानि च ज्ञातव्यानि, च समुदाये विश्वसित-सम्पादकाः भवेयुः । अस्मै अभ्यर्थी तस्य प्रबन्धकपद प्रार्थना अस्य पुटस्य सम्भाषणपुटे च कृपया समर्पयन्तु । [[विकिपीडियासम्भाषणम्:प्रबंधक|talk page]].
Administrators are expected to uphold the trust and confidence of the community, however, and considerable experience is usually expected. Each editor will personally assess their confidence in a particular candidate's readiness in their own way. Before requesting or accepting a nomination, candidates should generally be active and regular Wikipedia contributors, be familiar with the procedures and practices of Wikipedia, respect and understand its policies, and have gained the general trust of the community. An Adminship candidate must place a request on this policy’s [[विकिपीडियासम्भाषणम्:प्रबंधक|talk page]].
 
A request for adminship will be closed and reviewed by a bureaucrat after '''7 days''' from the date of request. This may be extended by a bureaucrat wishing to invite further discussion.