"विकिपीडिया:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ३:
प्रबंधकाः विकिपीडियायाः सम्पादकारकाः सन्ति येभ्यः विशेषाधिकाराणि प्रदत्तं वर्तन्ते च विशेष-नियन्त्रित उपकरणान्‌ उपयोजयितुमर्हन्ति । उदाहरणाय, ते अस्मिन्‌ कोषे पुटसम्पादनसहितं ते पुटानां संरक्षणं, सम्मार्जनं, पुनरुद्धरणं, च पुटानां पुनरावर्तनानां निक्षेपणं च सम्मार्जनं, सम्पादकान्‌ च कोषात्‌ विरोधं कर्तुमर्हन्ति । एतैः सेवाभावेन हि एतत्‌ कार्यं क्रियताम्‌ न तु स्वलाभाय च न तु कस्मिनपि विवादे ।
=== प्रबन्धकान्‌ भवितुम्‌ ===
कः अपि पञ्जीकृत प्रयोगकाः प्रबन्धकन्‌प्रबन्धकान्‌ भवितुम्‌ अर्हन्ति, परन्तु एतान्‌ '''अनिवार्य नियामकनियमानि ध्यातव्यानि''' :-
*'''५००+ सम्पादनानि अस्मिन्‌ सम्स्कृत विकिपीदियायां कर्तव्यानि अथवा अन्येषु कोषेषु ४०००+ सम्पादनानि कर्तव्यानि ।
*'''संस्कृतभाषायां शुद्ध लेखने प्रवीणः भूयात्‌ ।'''