"विकिपीडिया:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १४:
[[चित्रम्:Wikipedia bureaucrat.svg|thumb|right|200px|प्रशासकस्य चिह्न]]
प्रशासकाः विकिपीडिया सदस्याः सन्ति ये :-
* ''<u>'''अन्यान्‌ सदस्यान्‌ प्रबन्धकपदे अथवा प्रशासकपदे पदोन्नतिं कर्तुमर्हन्ति ।
* यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति ।
* सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति ।'''
</u>''
ते प्रबन्धकपदं अथवा प्रशासकपदं प्रदातुमर्हन्ति यदि समुदायस्य सामान्येच्छा भूयात्‌ , साधारणेन अस्य पुटस्य सम्भाषण पुटे सफलप्रार्थनानन्तरं वर्तते । तथा एव , प्रशासकाः समुचित समीक्षणानन्तरं हि सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति च यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति । ते सामान्यसमुदायस्य मतं अर्थं कृत्वा एव एतानि कार्याणि निर्वहनीयानि च तेषां/तासां क्रियान्‌ तर्केन सह स्पष्टीकरणं दातव्यं यदि पृष्टं चेत्‌ च तेषा/तासां तर्कं कटुवचनरहितं, समुदायहितं च भवेत्‌ । प्रशासकाः तु उत्प्रबंधकाः न सन्ति इति ध्यातव्यम्‌ । तेभ्यः अन्यानि विशेषाधिकाराणि न सन्ति (प्रबंधकस्य अधिकाराणि एतेभ्यः वर्तन्ते ।) ।